०६६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ तरोभिर्वः’ इति पञ्चदशर्चं सप्तमं सूक्तं प्रगाथपुत्रस्य कलेरार्षम् । प्रथमातृतीयाद्ययुजो बृहत्यो द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः पञ्चदशी त्वनुष्टुप् । तथा चानुक्रमणिका— तरोभिः पञ्चोना कलिः प्रागाथः प्रागाथमन्त्यानुष्टुप् इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं-तरोभिर्वो विदद्वसुमित्युत्तमामुद्धरति ( ऐ. आ. ५, २. ४) इति । अग्निष्टोमेऽच्छावाकशस्त्रेऽयं प्रगाथः स्तोत्रियः । तथा च सूत्रितं— तरोभिर्वो विदद्वसुं तरणिरित्सिषासतीति प्रगाथौ स्तोत्रियानुरूपौ’ ( आश्व. श्रौ. ५, १६ ) इति । चातुर्विंशिकेऽहन्ययमेव प्रगाथः स्तोत्रियः । सूत्रितं च— तरोभिर्वो विदद्वसुं तरणिरित्सिषासति’ ( आश्व. श्रौ. ७. ४ ) इति ॥

Jamison Brereton

66 (675)
Indra
Kali Prāgātha
15 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas, except anuṣṭubh 15
This hymn of fifteen verses is longer than the Indra hymns that precede it (VIII.62– 65, all twelve verses long), and is therefore out of place in the collection. Oldenberg suggests (Noten ad loc.) that it may consist of two hymns (or even three): verses 1–81154 VIII.66
and 9–14, with verse 15 appended in a different meter. However, as he also notes (1888: 217), there is no strong internal support for this division, and it may very well be a single hymn.
The invitation to Indra to the soma sacrifice is the primary theme of the hymn. It begins with a call for Indra’s help (vs. 1) and continues with descriptions of the sac rificial offerings (vss. 5–8, 11–12), along with the usual hope that Indra will choose our sacrifice over those of others (see esp. vs. 12). The poet remarks particularly on the regular and predictable nature of the sacrifice (vs. 7), and in a striking image in verse 8 suggests to Indra that, since even the apparently uncontrollable wolf follows its own routine, Indra should make it a habit to attend our sacrifice as he has before. The regular nature of the sacrifice has its drawbacks, of course: many others before us and many others around us have performed and continue to perform it, but the poet assures Indra in verse 11 that although he and his comrades are only the most recent among the sacrificers, their formulations are novel and unprecedented (see also vs. 5). The competition between us and the others is emphasized by the numer
ous occurrences of “many” in this hymn.
Interspersed are verses celebrating Indra’s power and his aid to his worshipers (vss. 2–4, 9–10). Not all of this praise is entirely clear, especially that in 3ab, where Indra is identified with two hapaxes, our translations of which are quite provisional. In the final pragātha (vss. 13–14) the poet makes his strongest plea for Indra’s help. The final verse (15), in a different meter as noted, is puzzling. It reassures an oth
erwise unknown group of people, the Kalis, that if they press soma, whatever is threatening them will disappear.

01 तरोभिर्वो विदद्वसुमिन्द्रम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तरो॑भिर्वो वि॒दद्व॑सु॒मिन्द्रं॑ स॒बाध॑ ऊ॒तये॑ ।
बृ॒हद्गाय॑न्तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिण॑म् ॥

02 न यम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न यं दु॒ध्रा वर॑न्ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमन्ध॑सः ।
य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्य॑म् ॥

03 यः शक्रो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ ।
स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ॥

04 निखातं चिद्यः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

निखा॑तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।
व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥

05 यद्वावन्थ पुरुष्थुत - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् ।
व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥

06 सचा सोमेषु - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।
त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥

07 वयमेनमिदा ह्योऽपीपेमेह - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिण॑म् ।
तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥

08 वृकश्चिदस्य वारण - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।
सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया॑ धि॒या ॥

09 कदू न्वट्स्याकृतमिन्द्रस्यास्ति - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

कदू॒ न्व१॒॑स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म् ।
केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥

10 कदू महीरधृष्था - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तम् ।
इन्द्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥

11 वयं घा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् ।
पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥

12 पूर्विश्चिद्धि त्वे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव॑न्त इन्द्रो॒तयः॑ ।
ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव॑म् ॥

13 वयं घा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं घा॑ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि ।
न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥

14 त्वं नो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।
त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥

15 सोम इद्वः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।
अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥