०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘युवं देवा’ इति चतूऋचं नवमं सूक्तं काण्वस्य मेध्यस्यार्षमाश्विनं त्रैष्टुभम् । अनुक्रम्यते– ‘युवं देवा चतुष्कं मेध्य आश्विनं त्रैष्टुभम्’ इति । विनियोगः सूत्रादवगन्तव्यः । ।

Jamison Brereton

57 (1026)
Aśvins
Medhya Kāṇva
4 verses: triṣṭubh
This sequence of verses inviting the Aśvins to the soma sacrifice is unremarkable save for a few features. The first verse explicitly establishes the context as the Third Pressing, which, as we have discussed elsewhere, was probably a recent addition to R̥gvedic rit ual. And especially in verse 2 there are insoluble textual problems. Since the verse itself is not terribly interesting in content, the difficulties can safely be left aside here.

Jamison Brereton Notes

Aśvins

01 युवं देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।
आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥

02 युवां देवास्त्रय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।
अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥

03 पनाय्यं तदश्विना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।
स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥

04 अयं वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातम् ।
पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥