०५६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

प्रति ते ’ इति पञ्चर्चमष्टमं सूक्तं काण्वस्य पृषध्रस्यार्षं गायत्रम् । अनुक्रान्तं च–प्रति ते पृषध्रोऽन्त्या अग्निसूर्यदेवत्या पङ्क्तिच्छन्दस्का । शेषा इन्द्रदेवत्या गायत्रीछन्दस्काः । विनियोगः सूत्रादवगन्तव्यः ।।

Jamison Brereton

56 (1025)
Dānastuti of Praskaṇva (1–4), Agni and Sūrya (5)
Prṣ̥ adhra Kāṇva
5 verses: gāyatrī 1–4, paṅkti 5
Like the preceding hymn, this is more likely a dānastuti by Praskaṇva of his patron Dasyave Vr̥ka (once again mentioned in vs. 1) than of Praskaṇva. The hymn follows the general pattern of VIII.55: the generosity of the patron is praised in the first verse, and the details of the gifts follow, especially in verses 3 and 4. The latter verse describes the presentation of an adorned female whose identity is disputed, as the readings of the R̥gveda and the khila collections differ. Some scholars consider her to be Pūtakratu’s wife, thus the patron’s mother or stepmother, but the daughter of Pūtakratu’s wife (following the R̥gveda reading with some minor adjustment), the patron’s sister or half-sister, might make more sense. The final verse (5) to Agni and Sūrya marks the moment of the kindling of the ritual fire at sunrise, when the ritual gifts are distributed.

Jamison Brereton Notes

Dānastuti

01 प्रति ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥

02 दश मह्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ ।
नित्या॑द्रा॒यो अ॑मंहत ॥

03 शतं मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् ।
श॒तं दा॒साँ अति॒ स्रजः॑ ॥

04 तत्रो अपि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता ।
अश्वा॑ना॒मिन्न यू॒थ्या॑म् ॥

05 अचेत्यग्निश्चिकितुर्हव्यवाथ् स - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।
अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥