०५५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ भूरीत्’ इति पञ्चर्चं सप्तमं सूक्तं काण्वस्य कृशस्यार्षं प्रस्कण्वदानदेवताकं गायत्रम् । अनुकान्तं च— भूरीत् पञ्च कृशः प्रस्कण्वस्य दानस्तुतिर्गायत्रं तु तृतीयान्त्ये अनुष्टुभौ’ इति । अन्त्यतृतीययोरनुष्टुप् छन्दः । अन्यासां गायत्री छन्दः । विनियोगः सूत्रादवगन्तव्यः ।।

Jamison Brereton

55 (1024)
Dānastuti of Praskaṇva
Krś̥ a Kāṇva
5 verses: gāyatrī 1–2, 4, anuṣṭubh 3, 5
Although the Anukramaṇī identifies this hymn as a dānastuti of Praskaṇva by Kr̥śa Kāṇva, as Geldner points out, it is more likely a dānastuti by Praskaṇva (mentioned in the last verse of the previous hymn, VIII.54.8) to Dasyave Vr̥ka, mentioned in the first verse of this one.
This little hymn begins almost like a parody of the great proclamations of great deeds such as I.32: the poet briskly announces that he’s finished with his catalogue of Indra’s heroic deeds and can now turn to the praise of his patron’s generosity. The following two verses (2–3) list a miscellany of gifts, including some odd ones. He then praises the Kaṇvas in general (vs. 4) and returns to the gift in the final verse (5). Its sevenfold nature (if that’s what the word means here: it’s disputed) is not achieved until the end: the items listed in verses 2–3 add up to six groups, but with the mares of 5ab we reach seven.

01 भूरीदिन्द्रस्य वीर्यण्ट् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति ।
राध॑स्ते दस्यवे वृक ॥

02 शतं श्वेतास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते ।
म॒ह्ना दिवं॒ न त॑स्तभुः ॥

03 शतं वेणूञ्छतम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा॑णि म्ला॒तानि॑ ।
श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ॥

04 सुदेवा स्थ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्तः॑ ।
अश्वा॑सो॒ न च॑ङ्क्रमत ॥

05 आदित्साप्तस्य चर्किरन्नानूनस्य - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रवः॑ ।
श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥