०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“यथा मनौ सांवरणौ ’ इति दशर्चं तृतीयं सूक्तं काण्वस्य श्रुष्टिगोरार्षमैन्द्रम् । अनुक्रान्तं च— यथा मनौ श्रुष्टिगुः’ इति । अयुजां बृहती छन्दः युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ।

Jamison Brereton

51 (1020)
Indra
Śruṣṭigu Kāṇva
10 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas. Parallel to 52.
By contrast to VIII.49–50, the parallelism of these two hymns is quite muted and surfaces only occasionally. Not only are strict responsions rare, but the develop ment of the thought in each hymn is quite distinct, though both focus on Indra as1134 VIII.51
generous giver. The correspondence between the two hymns is clearest at the begin ning: both hymns have almost identical initial verses, save for the personal names of the human hosts. These verses also have the same structure as the final verses of VIII.49–50.10. There is also some verbal responsion in the beginning of verses 3 and 5, throughout much of verse 6, and at the beginning of verse 7, and there are also correspondences that cross verse lines, for instance, 51.6c=52.4c táṃ tvā vayám…“we you…,” with the continuation of that pāda (51.6c) maghavann indra
girvaṇaḥ “o bounteous Indra who longs for songs” matched in 52.8a. As just noted, both hymns are primarily concerned to stimulate Indra to generos ity. In VIII.51 are interspersed several obscure references to unknown sagas: verse 2 with the old, prone Praskaṇva set upright (Praskaṇva figures also in nearby VIII.54.8, but only as beneficiary of Indra’s largesse, and he is the poet to whom I.44–50 as well as VIII.49, the first Vālakhilya hymn, are attributed) and Indra’s defeat of Krivi (vs. 8). And in verses 4 and 8, in identical language, an apparently miraculous birth follows ritual and cosmogonic activity. One of these acts is the chanting of a “seven-headed, threefold chant in the highest footstep” (vs. 4), and a stripped-down version of the same phrase, “they chanted the chant” is found in the final verse (10), with the current poets as subject, thus implicitly attributing cosmogonic powers to the poets of today. The construction of VIII.52 is far less orderly than that of 51. It is characterized by subordinate clauses that lack main clauses (e.g., vss. 2, 3), lack of grammatical agreement between apparently coreferential entities (e.g., sg. “whose” picked up by “we” in vs. 4; similar disharmony in vs. 8), and a general looseness of structure especially in the verses that lack all responsion to 51. If this was a school exercise, perhaps it was an unsuccessful one.

Jamison Brereton Notes

Indra

01 यथा मनौ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् ।
नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥

02 पार्षद्वाणः प्रस्कण्वम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् ।
स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥

03 य उक्थेभिर्न - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।
इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यवि॑ष्यन्तं॒ न भोज॑से ॥

04 यस्मा अर्कम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।
स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥

05 यो नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् ।
वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥

06 यस्मै त्वम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।
तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥

07 कदा चन - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

क॒दा च॒न स्त॒रीर्(=वन्ध्या गौः) अ॑सि॒?
नेन्द्र॑, सश्चसि(=संगच्छसे) दा॒शुषे॑ ।
उपो॒प+ इन् नु म॑घव॒न्, भूय॒ इन् नु ते॒
दानं॑ दे॒वस्य॑ (उप+उप-)पृच्यते(←पृची सम्पर्के)

08 प्र यो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।
य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥

09 यस्यायं विश्व - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।
ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥

10 तुरण्यवो मधुमन्तम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।
अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥