०४८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ स्वादोरभक्षि’ इति पञ्चदशर्चं षष्ठं सूक्तं काण्वस्य प्रगाथस्यार्षें सोमदेवताकं त्रैष्टुभम् । पञ्चमी जगती । सोमो देवता । तथा चानुकान्तं- स्वादोः पञ्चोना प्रगाथः सौम्यं त्रैष्टुभं पञ्चमी जगती’ इति । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

48 (668)
Soma
Pragātha Kaṇva
15 verses: triṣṭubh, except jagatī 5
This well-known and frequently translated hymn is one of the very few dedicated to Soma outside of the IXth Maṇḍala, and as such does not concern “self-purifying” Soma (Soma Pavamāna), the subject of that maṇḍala. The preparation of soma is not treated here, save for a single reference (vs. 7) to it as “pressed.” Instead the emphasis is on soma’s effects, “when drunk” (pītá vss. 4, 5, 10, 12), on the drinker. The immediate effect is euphoria; as in the famous exultant boast in verse 3 “we have drunk the soma; we have become immortal; we have gone to the light; we have found the gods.” The soma produces a sense of space and boundlessness (vss. 1, 2, 5) while, paradoxically, being confined in the drinker’s body (vss. 2, 9, 10) and hold ing this body together (vs. 5). The temporal equivalent of this spatial expansion is the wish constantly expressed to “lengthen our lifetime” (vss. 4, 7, 10, 11). Soma is thus characterized by vitality, or life force, which he also confers on the drinker: the first and last verses of the hymn contain this signature word váyas.
The mood in the second half of the hymn darkens slightly. Though the poet still sees Soma as his protector and kindly comrade, he senses the threats that cause him to need that protection—threats from outside (vs. 8), from his own imperfect actions (vs. 9), and even from soma itself (vs. 10). Though he ultimately pronounces the threats vanquished (vs. 11), the mood of sheer exuberance has been broken.
The final few verses (12–14) take a more ritual turn, with our ceremonial dedica tion of an oblation to soma, in his connection with the forefathers (who themselves receive soma, as is made clear elsewhere). The ancestor cult thus briefly surfaces here, and the emphasis throughout the hymn on lengthening our lifetimes (on earth) may provide a counterpoint to the ritually shaped afterlife inhabited by our ancestors.

Jamison Brereton Notes

Soma

01 स्वादोरभक्षि वयसः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।
विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥

02 अन्तश्च प्रागा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।
इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥

03 अपाम सोमममृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥

04 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।
सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥

05 इमे मा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु ।
ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥

06 अग्निं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥

07 इषिरेण ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।
सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥

08 सोम राजन्मृळया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।
अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥

09 त्वं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।
यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥

10 ऋदूदरेण सख्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।
अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥

11 अप त्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।
आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥

12 यो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥

13 त्वं सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

14 त्रातारो देवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।
व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

15 त्वं नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।
त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥