०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ घा ये’ इति द्विचत्वारिंशदृचं तृतीयं सूक्तम् । अत्रेयमनुक्रमणिका–’आ घ द्विचत्वारिंशत्त्रिशोक आद्याग्नेन्द्री’। अनुक्तगोत्रत्वात् काण्वस्त्रिशोक ऋषिः । ‘ परं गायत्रं प्राग्वत्सप्रेः’ इति परिभाषया गायत्री छन्दः । अनुक्तत्वादिन्द्रो देवता । आद्यायास्त्वग्निश्चेन्द्रश्च । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितम्-’आ घा ये अग्निमिन्धत आ तू न इन्द्र क्षुमन्तमिति सूक्ते ’ ( ऐ. आ. ५. २, ३) इति । तृतीये पर्यायेऽच्छावाकशस्त्र आदितः सप्तदशर्चः । तथैव “ अतिरात्रे’ इति खण्डे सूत्र्यते - ’आ घा ये अग्निमिन्धत इति सप्तदश’ (आश्व. श्रौ. ६. ४ ) इति । आग्रयण आग्नेन्द्रस्य हविषः ‘आ घा ये’ इत्येषानुवाक्या । सूत्रितं च— ‘आ घा ये अग्निमिन्धते सुकर्माणः सुरुचो देवयन्त इति स्तोत्रम्’ (आश्व. श्रौ. २. ९) इति । मैत्रावरुणातिरिक्तोक्थे ‘स्तोत्रमिन्द्राय’ इत्याद्याः षडृचो विकल्पेन स्तोत्रियानुरूपाः । सूत्रितं च – ’तद्वो गाय सुते सचा स्तोत्रमिन्द्राय गायत’ (आश्व. श्रौ. ९. ११ ) इति । द्वितीये पर्याये ब्राह्मणाच्छंसिनः ‘अभि त्वा वृषभ ’ इति स्तोत्रियस्तृचः । सूत्रितं च - ’अभि त्वा वृषभा सुतेऽभि प्र गोपतिं गिरा’ (आश्व. श्रौ. ६. ४ ) इति । चातुर्विशिकेऽहनि प्रातःसवने ‘भिन्धि विश्वाः’ इति ब्राह्मणाच्छंसिनः षळहस्तोत्रियः । तथा च सूत्रितं– भिन्धि विश्वा अप द्विष इति ब्राह्मणाच्छंसिनः’ (आश्व. श्रौ. ७. २) इति ॥

Jamison Brereton

45 (665)
Indra (except 1: Agni and Indra)
Triśoka Kāṇva
42 verses: gāyatrī, arranged in trcas ̥
The hymn begins and ends with a tr̥ca marked by a refrain (vss. 1–3 and 40–42). The tr̥ca division can otherwise be faint, and in several instances seems to contravene groupings of verse by content (see esp. vss. 36–39). The Anukramaṇī attributes the hymn to a certain Triśoka, but this name has probably been plucked from verse 30.
The first two verses establish a ritual mise-en-scène, but we quickly move into the martial and competitive mode that prevails in most of the rest of this long hymn. Familiar chords are struck: Indra is exhorted to destroy enemies in various fero cious ways (e.g., vs. 8) and to parcel out their goods to us (e.g., vs. 15), to drink our soma and aid our efforts (e.g., vs. 14), and to give us rich gifts (e.g., vs. 12), and he is praised for his past deeds (see esp. vss. 25–30).
But the hymn also has several unusual features. The poet expresses a remarkable degree of apprehension about the exercise of Indra’s powers and fear that they may be turned against him and his comrades. Although a certain amount of such senti ment (as in the beginning of vs. 10) is not rare in Indra hymns, the sequence of verses 31–35, which begins with a plea to Indra not to do what he has in mind and seeks to accomplish, a sharp reversal of the usual request, depicts men in fear of being Indra’s targets—or perhaps even just of witnessing his terrifying hyper-power (see vss. 32, 35)—and begging for his mercy. Already in verse 19 they expressed worry about their shaky relationship with Indra, and the poet speaks of their “offenses” in verse 34, a term more at home in an Ādityan context.
Even more striking are two snatches of dialogue, which bookend the hymn: the first two verses of the second tr̥ca (vss. 4–5) and the first two verses of the penul timate tr̥ca (vss. 37–38). In the first pair the just-born Indra takes up a bow and asks his mother about potential enemies, and she replies with what appears to be a proverbial expression assuring him of his ultimate victory. (This scene has a close parallel in VIII.77.1–2.) In verses 37–38 it seems (the verses are quite obscure and uncontextualized) that Indra and the Maruts exchange slangy insults: in 37 Indra reproaches the Maruts (not named but identified by one of their epithets) for not honoring their partnership by even thinking of abandoning him, while they reply in 38 by suggesting that he should have thought of that before, when he was hogging the soma. The unspoken context is the well-known episode when all the gods but the Maruts abandon Indra before the Vr̥tra battle (see, e.g., VIII.96.7, using some of the same vocabulary), and the Maruts later demand from Indra a share in the soma sacrifice because they stood by him (see especially the dialogue hymn I.165). This intriguingly deracinated exchange seems to have been suggested to the poet by verse 36, in which he himself hopes not to be deprived of a comrade. If Indra himself could find himself deserted by his friends, how much more conceivable such a situa tion is for a mere mortal. This theme of comradeship was announced in the refrain to the first tr̥ca (vss. 1–3) and arises several times elsewhere in the hymn (vss. 16, 18).
Though the hymn does not have a clear structure—and its length would have made such a structure difficult to apprehend in a performance situation—the themes and concerns that keep surfacing give some sense of unity, and the two little dialogues at the two ends of the hymn grab the attention.

Jamison Brereton Notes

Indra

01 आ घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ घा ये᳓ अग्नि᳓म् इन्धते᳓
स्तृण᳓न्ति बर्हि᳓र् आनुष᳓क्
ये᳓षाम् इ᳓न्द्रो यु᳓वा स᳓खा

02 बृहन्निदिध्म एषाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

बृह᳓न्न् इ᳓द् इध्म᳓ एषा᳐म्
भू᳓रि शस्त᳓म् पृथुः᳓ स्व᳓रुः
ये᳓षाम् इ᳓न्द्रो यु᳓वा स᳓खा

03 अयुद्ध इद्युधा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓युद्ध इ᳓द् युधा᳓ वृ᳓तं
शू᳓र आ᳓जति स᳓त्वभिः
ये᳓षाम् इ᳓न्द्रो यु᳓वा स᳓खा

04 आ बुन्दम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ बुन्दं᳓ वृत्रहा᳓ ददे
जातः᳓ पृछद् वि᳓ मात᳓रम्
क᳓ उग्राः᳓ के᳓ ह शृण्विरे

05 प्रति त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति त्वा शवसी᳓ वदद्
गिरा᳓व् अ᳓प्सो न᳓ योधिषत्
य᳓स् ते शत्रुत्व᳓म् आचके᳓

06 उत त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्व᳓म् मघवञ् छृणु
य᳓स् ते व᳓ष्टि वव᳓क्षि त᳓त्
य᳓द् वीळ᳓यासि वीळु᳓ त᳓त्

07 यदाजिं यात्याजिकृदिन्द्रः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् आजिं᳓ या᳓ति आजिकृ᳓द्
इ᳓न्द्रः सुअश्वयु᳓र् उ᳓प
रथी᳓तमो रथी᳓ना᳐म्

08 वि षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ षु᳓ वि᳓श्वा अभियु᳓जो
व᳓ज्रिन् वि᳓ष्वग् य᳓था वृह
भ᳓वा नः सुश्र᳓वस्तमः

09 अस्माकं सु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्मा᳓कं सु᳓ र᳓थम् पुर᳓
इ᳓न्द्रः कृणोतु सात᳓ये
न᳓ यं᳓ धू᳓र्वन्ति धूर्त᳓यः

10 वृज्याम ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृज्या᳓म ते प᳓रि द्वि᳓षो
अ᳓रं ते शक्र दाव᳓ने
गमे᳓मे᳓द् इन्द्र गो᳓मतः

11 शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

श᳓नैश् चिद् य᳓न्तो अद्रिवो
अ᳓श्वावन्तः शतग्वि᳓नः
विव᳓क्षणा अनेह᳓सः

12 ऊर्ध्वा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऊर्ध्वा᳓ हि᳓ ते दिवे᳓-दिवे
सह᳓स्रा सूनृ᳓ता शता᳓
जरितृ᳓भ्यो विमं᳓हते

13 विद्मा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विद्मा᳓ हि᳓ त्वा धनंजय᳓म्
इ᳓न्द्र दॄळ्हा᳓+ चिद् आरुज᳓म्
आदारि᳓णं य᳓था ग᳓यम्

14 ककुहं चित्त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ककुहं᳓ चित् तुवा कवे
म᳓न्दन्तु धृष्णव् इ᳓न्दवः
आ᳓ त्वा पणिं᳓ य᳓द् ई᳓महे

15 यस्ते रेवाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते रेवाँ᳓ अ᳓दाशुरिः
प्रमम᳓र्ष मघ᳓त्तये
त᳓स्य नो वे᳓द आ᳓ भर

16 इम उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इम᳓ उ त्वा वि᳓ चक्षते
स᳓खाय इन्द्र सोमि᳓नः
पुष्टा᳓वन्तो य᳓था पशु᳓म्

17 उत त्वाबधिरम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्वा᳓बधिरं वयं᳓
श्रु᳓त्कर्णं स᳓न्तम् ऊत᳓ये
दूरा᳓द् इह᳓ हवामहे

18 यच्छुश्रूया इमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓च् छुश्रूया᳓ इमं᳓ ह᳓वं
दुर्म᳓र्षं चक्रिया उत᳓
भ᳓वेर् आपि᳓र् नो अ᳓न्तमः

19 यच्चिद्धि ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓च् चिद् धि᳓ ते अ᳓पि व्य᳓थिर्
जगन्वां᳓सो अ᳓मन्महि
गोदा᳓ इ᳓द् इन्द्र बोधि नः

20 आ त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा रम्भं᳓ न᳓ जि᳓व्रयो
ररभ्मा᳓ शवसस् पते
उश्म᳓सि त्वा सध᳓स्थ आ᳓

21 स्तोत्रमिन्द्राय गायत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्तोत्र᳓म् इ᳓न्द्राय गायत
पुरुनृम्णा᳓य स᳓त्वने
न᳓किर् यं᳓ वृण्वते᳓ युधि᳓

22 अभि त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ त्वा वृषभा सुते᳓
सुतं᳓ सृजामि पीत᳓ये
तृम्पा᳓ वि᳓ अश्नुही म᳓दम्

23 मा त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ त्वा मूरा᳓ अविष्य᳓वो
मो᳓पह᳓स्वान आ᳓ दभन्
मा᳓कीम् ब्रह्मद्वि᳓षो वनः

24 इह त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इह᳓ त्वा गो᳓परीणसा
महे᳓ मन्दन्तु रा᳓धसे
स᳓रो गौरो᳓ य᳓था पिब

25 या वृत्रहा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या᳓ वृत्रहा᳓ पराव᳓ति
स᳓ना न᳓वा च चुच्युवे᳓
ता᳓ संस᳓त्सु प्र᳓ वोचत

26 अपिबत्कद्रुवः सुतमिन्द्रः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓पिबत् कद्रु᳓वः सुत᳓म्
इ᳓न्द्रः सह᳓स्रबाहुवे
अ᳓त्रादेदिष्ट पउं᳓सियम्

27 सत्यं तत्तुर्वशे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सत्यं᳓ त᳓त् तुर्व᳓शे य᳓दौ
वि᳓दानो अह्नवायिय᳓म्
वि᳓ आनट् तुर्व᳓णे श᳓मि

28 तरणिं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तर᳓णिं वो ज᳓नानां᳐
त्रदं᳓ वा᳓जस्य गो᳓मतः
समान᳓म् उ प्र᳓ शंसिषम्

29 ऋभुक्षणं न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऋभुक्ष᳓णं न᳓ व᳓र्तव
उक्थे᳓षु तुग्रियावृ᳓धम्
इ᳓न्द्रं सो᳓मे स᳓चा सुते᳓

30 यः कृन्तदिद्वि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः᳓ कृन्त᳓द् इ᳓द् वि᳓ योनियं᳓
त्रिशो᳓काय गिरि᳓म् पृथु᳓म्
गो᳓भ्यो गातुं᳓ नि᳓रेतवे

31 यद्दधिषे मनस्यसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् दधिषे᳓ मनस्य᳓सि
मन्दानः᳓ प्रे᳓द् इ᳓यक्षसि
मा᳓ त᳓त् कर् इन्द्र मॄळ᳓य+

32 दभ्रं चिद्धि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दभ्रं᳓ चिद् धि᳓ तुवा᳓वतः
कृतं᳓ शृण्वे᳓ अ᳓धि क्ष᳓मि
जि᳓गातु इन्द्र ते म᳓नः

33 तवेदु ताः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓वे᳓द् उ ताः᳓ सुकीर्त᳓यो
अ᳓सन्न् उत᳓ प्र᳓शस्तयः
य᳓द् इन्द्र मॄळ᳓यासि+ नः

34 मा न - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ न ए᳓कस्मिन्न् आ᳓गसि
मा᳓ दुव᳓योर् उत᳓ त्रिषु᳓
व᳓धीर् मा᳓ शूर भू᳓रिषु

35 बिभया हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

बिभ᳓या हि᳓ तुवा᳓वत
उग्रा᳓द् अभिप्रभङ्गि᳓णः
दस्मा᳓द् अह᳓म् ऋतीष᳓हः

36 मा सख्युः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ स᳓ख्युः शू᳓नम् आ᳓ विदे
मा᳓ पुत्र᳓स्य प्रभूवसो
आवृ᳓त्वद् भूतु ते म᳓नः

37 को नु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

को᳓ नु᳓ मर्या अ᳓मिथितः
स᳓खा स᳓खायम् अब्रवीत्
जहा᳓ को᳓ अस्म᳓द् ईषते

38 एवारे वृषभा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓रे वृषभा सुते᳓
अ᳓सिन्वन् भू᳓रि आवयः
श्वघ्नी᳓व निव᳓ता च᳓रन्

39 आ त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त एता᳓ वचोयु᳓जा
ह᳓री गृभ्णे सुम᳓द्रथा
य᳓द् ईम् ब्रह्म᳓भ्य इ᳓द् द᳓दः

40 भिन्धि विश्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भिन्धि᳓ वि᳓श्वा अ᳓प द्वि᳓षः
प᳓रि बा᳓धो जही᳓ मृ᳓धः
व᳓सु स्पार्हं᳓ त᳓द् आ᳓ भर

41 यद्वीळाविन्द्र यत्स्थिरे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वीळा᳓व् इन्द्र य᳓त् स्थिरे᳓
य᳓त् प᳓र्शाने प᳓राभृतम्
व᳓सु स्पार्हं᳓ त᳓द् आ᳓ भर

42 यस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्य ते विश्व᳓मानुषो
भू᳓रेर् दत्त᳓स्य वे᳓दति
व᳓सु स्पार्हं᳓ त᳓द् आ᳓ भर