०३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

पञ्चमेऽनुवाके द्वादश सूक्तानि । तत्र ‘यो यजाति ’ इत्यष्टादशर्चं प्रथमं सूक्तम् । वैवस्वतो मनुर्ऋषिः । नवमीचतुर्दश्यावनुष्टुभौ शिष्टाः पञ्चदश्याद्याश्चतस्रः पङ्क्तयः । दशमी पादनिचृत् । ‘ त्रयः सप्तकाः पादनिचृत् ’ (अनु. ४. ४ ) इति तल्लक्षणात् । शिष्टा एकादश प्राग्वत्सप्रपरिभाषया गायत्र्यः । आद्यासु चतसृषु यज्ञस्ततो यजमानप्रशंसा च श्रूयते । अतस्तद्देवताकाः । ‘ या दंपती’ इत्याद्यासु पञ्चम्यादिषु दंपती प्रशस्येते अतस्तद्देवताकाः । अवशिष्टासु नवसु दंपत्योराशिषः प्रतिपाद्यन्ते । अतस्ता एव देवताः । तथा चानुक्रम्यते - ‘ यो यजाति द्व्यूनात्रेज्यास्तवो यजमानप्रशंसा च येत्यादिपञ्च दंपत्योः शिष्टास्तदाशिषोऽनुष्टुप् चतुष्पङ्क्त्यन्तं नवम्यनुब्दशमी पादनिचृत् ’ इति ॥

Jamison Brereton

31 (651)
Yajamāna + Patnı̄[Praise of Offering and Laud of the Sacrificer 1–4; Household 5–9; Blessings for the Household Pair 10–18]
Manu Vaivasvata
18 verses: gāyatrī 1–8, 10–13; anuṣṭubh 9, 14; paṅkti 15–18
This last hymn of the small Manu Vaivasvata collection shows its composite nature by its length, its mixture of meters, and, especially, by its themes. The first nine verses contain two parallel treatments of the same subject; verses 10–14 seem unconnected both with what precedes and what follows, and resemble some of the disordered All God sequences in earlier Manu Vaivasvata hymns (VIII.27.1–8 and VIII.28) in calling on an odd assortment of gods for protection; the final four verses (15–18) return to the topic of the beginning of the hymn, the benefits accruing to the punctilious sacrificer, though in rather general terms.
The beginning of the hymn, especially verses 5–9, are of extraordinary rit ual interest, for they contain the only clear reference to the participation of the Sacrificer’s Wife in R̥gvedic ritual—participation which is, in our view, a ritual innovation in the late R̥gveda. (For indirect references to her presence in R̥gvedic ritual, see Jamison 2011 and forthcoming a and b, and discussion ad VIII.33.) As the Anukramaṇī states, verses 5–9 are dedicated to the “household pair” (dámpatī), who are depicted as jointly participating in soma preparation (vs. 5). Their rewards are great and appropriately domestic (see esp. vs. 8). Indeed, the mention of the “milk-mixture” (āśír, vs. 5) makes it quite likely that the ritual depicted is the Third Pressing, itself likely a ritual innovation, found only among certain R̥gvedic clans, the pressing in which the participation of the Sacrificer’s Wife is particularly promi
nent in later śrauta ritual (see Jamison 1996a: 126–46). The first four verses of the hymn mention only the Sacrificer, with no mention of the Wife, but a reference to the milk-mixture in verse 2 and to the benefits to his house (vs. 4) makes it likely that these four verses treat the same topic, though without the radical overt mention of the Wife.

The Anukramaṇī considers the final four verses (15–18) to be blessings for the same household pair (dampatyor āśiṣaḥ), but again there is no overt mention of the Wife, and, in contrast to verses 1–4 with its reference to the milk-mixture, the ritual that the successful sacrificer performed is left unclear.

Jamison Brereton Notes

Yajamāna and patnī, etc.

01 यो यजाति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।
ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ॥

02 पुरोळाशं यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर॑म् ।
पादित्तं श॒क्रो अंह॑सः ॥

03 तस्य द्युमाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् ।
विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥

04 अस्य प्रजावती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे ।
इळा॑ धेनु॒मती॑ दुहे ॥

05 या दम्पती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।
देवा॑सो॒ नित्य॑या॒शिरा॑ ॥

06 प्रति प्राशव्याँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यञ्चा॑ ब॒र्हिरा॑शाते ।
न ता वाजे॑षु वायतः ॥

07 न देवानामपि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।
श्रवो॑ बृ॒हद्वि॑वासतः ॥

08 पुत्रिणा ता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।
उ॒भा हिर॑ण्यपेशसा ॥

09 वीतिहोत्रा कृतद्वसू - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता॑य॒ कम् ।
समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥

10 आ शर्म - पादनिचृत्

विश्वास-प्रस्तुतिः ...{Loading}...

आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीना॑म् ।
आ विष्णोः॑ सचा॒भुवः॑ ॥

11 ऐतु पूषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः ।
उ॒रुरध्वा॑ स्व॒स्तये॑ ॥

12 अरमतिरनर्वणो विश्वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।
आ॒दि॒त्याना॑मने॒ह इत् ॥

13 यथा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः ।
सु॒गा ऋ॒तस्य॒ पन्थाः॑ ॥

14 अग्निं वः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् ।
स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥

15 मक्षू देववतो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

16 न यजमान - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

17 नकिष्थं कर्मणा - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

18 असदत्र सुवीर्यमुत - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् ।
दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥