०२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ ये त्रिंशति ’ इति पञ्चर्चमष्टमं सूक्तम् । अत्रानुक्रान्तं - ये त्रिंशति पञ्चोपान्त्या पुरउष्णिक ’ इति । मनुर्ऋषिः । प्राग्वत्सप्रीयपरिभाषया गायत्री छन्दः । उपान्त्या पुरउष्णिक् । पूर्ववत् विश्वे देवा देवता । तृतीये छन्दोमे वैश्वदेवशस्त्रे ये त्रिंशति ’ इत्येतत्सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च - ‘ये त्रिंशतीति वैश्वदेवम्’ (आश्व. श्रौ. ८. ११) इति ॥

Jamison Brereton

28 (648)
All Gods
Manu Vaivasvata
5 verses: gāyatrī, except puraüṣṇih 4
A curious little fragment with no apparent unity, unlike the immediately following hymn. The common canonical number of gods, thirty-three, is mentioned in verse 1, and these undifferentiated gods are apparently our global protectors in verse 3 and able to attain all their desires in verse 4. Verse 2 mentions an oddly assorted set of gods: the three principal Ādityas, but also multiple Agnis, and two fairly mar
ginal groups of divinities, the Wives of the Gods and the Gift Escorts. Though verse 2 names the divinities, in contrast to verses 1 and 3–4, it shares the ritual context of verse 1, which is lacking in the two following verses concerning the gods in general.
The final verse (5) is in the same riddling style as the following hymn (VIII.29), though in a different meter, and its vocabulary invites the identification of the “seven” as the Maruts (called thrice seven in I.133.6), especially since they are not found in the following hymn.

Jamison Brereton Notes

All Gods

01 ये त्रिंशति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्रिं॒शति॒ त्रय॑स् प॒रो
दे॒वासो॑ ब॒र्हिर् आस॑दन् ।
(अस्मान्) वि॒दन्न्(=विदन्तु), अह॑(!) द्वि॒ता (धनम्) ऽस॑नन्(=अददन्)

02 वरुणो मित्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

(वरणीयत्वाद्) वरु॑णो मि॒त्रो अ॑र्य॒मा
स्मद्(=सुमद्)-(हवी)रा॑ति(यज्ञ)-षाचो(=गन्तारो) अ॒ग्नयः॑ ।
पत्नी॑वन्तो॒ वष॑ट्-कृताः ॥

03 ते नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ते नो॑ गो॒पा अ॑पा॒च्यास्(=प्रतीचीनाः)
त उद॒क् त इ॒त्था न्य॑क् ।
पु॒रस्ता॒त् सर्व॑या (स्व)वि॒शा ॥

04 यथा वशन्ति - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॒ वश॑न्ति(=कामयन्ते) दे॒वास् तथेद् अ॑स॒त्
तद् ए॑षां॒ नकि॒र्(=न कश्चिद्) आ मि॑नत्(=हिनस्ति)
अरा॑वा(=अदाता) च॒न मर्त्यः॑ ॥

05 सप्तानां सप्त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑(=आयुधविशेषाः)
स॒प्त द्यु॒म्नान्य्(=द्योतमानानि) ए॑षाम् ।
स॒प्तो(प्त) अधि॒ श्रियो॑ धिरे ॥

(सप्तश्रियस् स्युः कृत्तिकाः।)