०२७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अग्निरुक्थे ’ इति द्वाविंशत्यृचं सप्तमं सूक्तम् । अत्रानुक्रमणिका– अग्निरुक्थे द्व्यधिका मनुर्वैवस्वतो वैश्वदेवं ह प्रागाथम्’ इति । विवस्वतः पुत्रो मनुर्ऋषिः। प्रथमातृतीयाद्ययुजो बृहत्यो द्वितीयाचतुर्थादियुजः सतोबृहत्यः । इदमादीनां चतुर्णां सूक्तानां विश्वे देवा देवता । सूक्तविनियोगो लैङ्गिकः ॥

Jamison Brereton

27 (647)
All Gods
Manu Vaivasvata
22 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
This hymn to the All Gods falls roughly into three parts on the basis of the gods addressed. The first eight verses contain a number of named gods, whose associa tions seem random, rather than ordered into the usual functional groups—with, for example, the Maruts mentioned next to the Ādityas, singly or jointly, or to Agni. In contrast to this jumble of divine names, the middle section (vss. 9–14) mentions no gods except Savitar (vs. 12), and he is in service of the unnamed plural “you” used of the gods as a corporate entity. The unity and superimposability of the vari ous gods in this section is made clear in verses 13–14. The final section (vss. 15–22) mentions only the Ādityas, though in fact they appear only in verses 15, 17, and 22.
Despite these differences in divine address, the hymn is unified by its concerns, especially the desire for protection and shelter offered by the gods (see, e.g., vss. 4, 9, 20), and by its vocabulary—in particular the epithet viśvá-vedas “affording all possessions” (vss. 2, 4, 11, 19, 20, 21) or, according to others, “having all knowledge, which is a near phonological match to víśve devā́ḥ “All Gods,” to whom the hymn is dedicated. The ritual context is also very much present in the hymn.
On the basis of verse 12 and the sketch of Savitar’s functions there, Geldner suggests that this is an evening hymn. But later in the hymn the poet insistently mentions various times of day (vss. 19–21), and so it seems rather that he is seeking the aid and protection of the gods round-the-clock, as it were.

The language of the hymn is fairly simple and straightforward, and the lexicon often repetitive. But the effect is pleasing, and the poem hardly deserves Renou’s judgment (EVP IV: 106) that it is “banal” and “facile.”

Jamison Brereton Notes

All Gods

01 अग्निरुक्थे पुरोहितो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् उक्थे᳓ पुरो᳓हितो
ग्रा᳓वाणो बर्हि᳓र् अध्वरे᳓
ऋचा᳓ यामि मरु᳓तो ब्र᳓ह्मणस् प᳓तिं
देवाँ᳓ अ᳓वो व᳓रेणियम्

02 आ पशुम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ पशुं᳓ गासि पृथिवीं᳓ व᳓नस्प᳓तीन्
उषा᳓सा न᳓क्तम् ओ᳓षधीः
वि᳓श्वे च नो वसवो विश्ववेदसो
धीना᳓म् भूत प्राविता᳓रः

03 प्र सू - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ सू᳓ न एतु अध्वरो᳓
अग्ना᳓ देवे᳓षु पूर्वियः᳓
आदित्ये᳓षु प्र᳓ व᳓रुणे धृत᳓व्रते
मरु᳓त्सु विश्व᳓भानुषु

04 विश्वे हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓श्वे हि᳓ ष्मा म᳓नवे विश्व᳓वेदसो
भु᳓वन् वृधे᳓ रिशा᳓दसः
अ᳓रिष्टेभिः पायु᳓भिर् विश्ववेदसो
य᳓न्ता नो अवृकं᳓ छर्दिः᳓

05 आ नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो अद्य᳓ स᳓मनसो
ग᳓न्ता वि᳓श्वे सजो᳓षसः
ऋचा᳓ गिरा᳓ म᳓रुतो दे᳓वि अ᳓दिते
स᳓दने प᳓स्तिये महि

06 अभि प्रिया - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ प्रिया᳓ मरुतो या᳓ वो अ᳓श्विया
हव्या᳓ मित्र प्रयाथ᳓न
आ᳓ बर्हि᳓र् इ᳓न्द्रो व᳓रुणस् तुरा᳓ न᳓र
आदित्या᳓सः सदन्तु नः

07 वयं वो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ वो वृक्त᳓बर्हिषो
हित᳓प्रयस आनुष᳓क्
सुत᳓सोमासो वरुण हवामहे
मनुष्व᳓द् इद्ध᳓अग्नयः

08 आ प्र - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ प्र᳓ यात म᳓रुतो वि᳓ष्णो अ᳓श्विना
पू᳓षन् मा᳓कीनया धिया᳓
इ᳓न्द्र आ᳓ यातु प्रथमः᳓ सनिष्यु᳓भिर्
वृ᳓षा यो᳓ वृत्रहा᳓ गृणे᳓

09 वि नो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ नो देवासो अद्रुहो
अ᳓छिद्रं श᳓र्म यछत
न᳓ य᳓द् दूरा᳓द् वसवो नू᳓ चिद् अ᳓न्तितो
व᳓रूथम् आदध᳓र्षति

10 अस्ति हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓स्ति हि᳓ वः सजाति᳓यं रिशादसो
दे᳓वासो अ᳓स्ति आ᳓पियम्
प्र᳓ णः पू᳓र्वस्मै सुविता᳓य वोचत
मक्षू᳓ सुम्ना᳓य न᳓व्यसे

11 इदा हि - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इदा᳓ हि᳓ व उ᳓पस्तुतिम्
इदा᳓ वाम᳓स्य भक्त᳓ये
उ᳓प वो विश्ववेदसो नमस्यु᳓र् आँ᳓
अ᳓सृक्षि अ᳓नियाम् इव

12 उदु ष्य - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ ष्य᳓ वः सविता᳓ सुप्रणीतयो
अ᳓स्थाद् ऊर्ध्वो᳓ व᳓रेणियः
नि᳓ द्विपा᳓दश् · च᳓तुष्पादो अर्थि᳓नो
अ᳓विश्रन् पतयिष्ण᳓वः

13 देवन्देवं वोऽवसे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

देवं᳓-देवं वो अ᳓वसे
देवं᳓-देवम् अभि᳓ष्टये
देवं᳓-देवं हुवेम वा᳓जसातये
गृण᳓न्तो देविया᳓ धिया᳓

14 देवासो हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

देवा᳓सो हि᳓ ष्मा म᳓नवे स᳓मन्यवो
वि᳓श्वे साकं᳓ स᳓रातयः
ते᳓ नो अद्य᳓ ते᳓ अपरं᳓ तुचे᳓ तु᳓ नो
भ᳓वन्तु वरिवोवि᳓दः

15 प्र वः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वः शंसामि अद्रुहः
संस्थ᳓ उ᳓पस्तुतीना᳐म्
न᳓ तं᳓ धूर्ति᳓र् वरुण मित्र म᳓र्तियं
यो᳓ वो धा᳓मभ्यो अ᳓विधत्

16 प्र स - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ स᳓ क्ष᳓यं तिरते वि᳓ मही᳓र् इ᳓षो
यो᳓ वो व᳓राय दा᳓शति
प्र᳓ प्रजा᳓भिर् जायते ध᳓र्मणस् प᳓रि
अ᳓रिष्टः स᳓र्व एधते

17 ऋते स - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋते᳓ स᳓ विन्दते युधः᳓
सुगे᳓भिर् याति अ᳓ध्वनः
अर्यमा᳓ मित्रो᳓ व᳓रुणः स᳓रातयो
यं᳓ त्रा᳓यन्ते सजो᳓षसः

18 अज्रे चिदस्मै - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ज्रे चिद् अस्मै कृणुथा निअ᳓ञ्चनं
दुर्गे᳓ चिद् आ᳓ सुसरण᳓म्
एषा᳓ चिद् अस्माद् अश᳓निः परो᳓ नु᳓ सा᳓
अ᳓स्रेधन्ती वि᳓ नश्यतु

19 यदद्य सूर्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्य᳓ सू᳓र्य उद्यति᳓
प्रि᳓यक्षत्रा ऋतं᳓ दध᳓
य᳓न् निम्रु᳓चि प्रबु᳓धि विश्ववेदसो
य᳓द् वा मध्यं᳓दिने दिवः᳓

20 यद्वाभिपित्वे असुरा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् वाभिपित्वे᳓ असुरा ऋतं᳓ यते᳓
छर्दि᳓र् येम᳓ वि᳓ दाशु᳓षे
वयं᳓ त᳓द् वो वसवो विश्ववेदस
उ᳓प स्थेयाम म᳓ध्य आ᳓

21 यदद्य सूर - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अद्य᳓ सू᳓र उ᳓दिते
य᳓न् मध्यं᳓दिन आतु᳓चि
वामं᳓ धत्थ᳓ म᳓नवे विश्ववेदसो
जु᳓ह्वानाय प्र᳓चेतसे

22 वयं तद्वः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वयं᳓ त᳓द् वः सम्राज आ᳓ वृणीमहे
पुत्रो᳓ न᳓ बहुपा᳓यियम्
अश्या᳓म त᳓द् आदित्या जु᳓ह्वतो हवि᳓र्
ये᳓न व᳓स्यो ऽन᳓शामहै