०१९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तं गूर्धय’ इति सप्तत्रिंशदृचं सप्तमं सूक्तं काण्वस्य सोभरेरार्षम् । प्रथमातृतीयाद्ययुजः ककुभो द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः । पितुर्न पुत्रः एषा सप्तविंशी द्विपदा विंशत्यक्षरा विराट् । ‘ यमादित्यासः’ इत्येषा चतुस्त्रिंश्युष्णिक् । ‘यूयं राजानः ’ एषा पञ्चत्रिंशी सतोबृहती । ‘ अदान्मे’ इत्येषा ककुप् । ‘उत मे’ इत्येषा सप्तत्रिंशी पङ्क्तिः । षट्त्रिंशी सप्तत्रिंशी च त्रसदस्युनाम्नो राज्ञो दानस्तुतिरूपत्वात्तद्देवताके। चतुस्त्रिंशीपञ्चत्रिंश्यावादित्यदेवताके । शिष्टा आग्नेय्यः । तथा चानुक्रान्तं – तं गूर्धय सप्तत्रिंशत् सोभरिराग्नेयं काकुभं प्रागाथं ह पितुर्न द्विपदान्त्ये ककुप्पङ्क्ती त्रसदस्योर्दानस्तुतिस्तत्पूर्वे उष्णिक्सतोबृहत्यावादित्येभ्यः’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

19 (639)
Agni (1–33), Ādityas (34–35), Trasadasyu’s Dānastuti (36–37)
Sobhari Kāṇva
37 verses: 1–26, 28–33 pragātha strophes of kakubh (8 12 8) and satobr̥hatī (12 8 12 8), except dvipadā virāj 27, uṣṇih 34, satobr̥hatī 35, kakubh 36, paṅkti 37
Save for VI.16 with its 48 verses, this is the longest hymn dedicated to Agni in the R̥gveda, but unlike the composite VI.16, this hymn shows clear signs of unity. This unity is evident (though more clearly in the Sanskrit) in the constant recy cling and recombination of vocabulary, especially the lexicon related to sacrifice. Thematically the hymn focuses on Agni’s role in the sacrifice and on mortals’ tasks1064 VIII.19
in helping him fulfill that role. Numerous verses promise the favor and aid of Agni to the mortal who properly serves the fire (see, e.g., vss. 5–6, 9–14).
This reciprocal relationship between the god Agni and mortal men and Agni’s mediating position between gods and men provide other themes in the hymn. The first verses (1–4) emphasize Agni’s divine nature even while sketching his role as the Hotar parallel to mortal priests and chosen by them (esp. vs. 3ab), but this equivocal position of Agni is explored differently later in the hymn. Verse 24 again puts heavy emphasis on the fact that Agni is a god and immortal and also the Hotar acting for and established by men, but here he seems to be acting almost like a mortal himself—seeking the rewards of the sacrifice like a human priest. This subtle role shift leads to a more explicit and otherwise unthinkable one in the next verses (25–27), where the poet imagines himself as the god and Agni as his mortal server and claims that he, the poet, would act beneficently. (For a similar role reversal but with Indra and his mortal worshiper, see nearby VIII.14.) This flight of fancy ends quickly, and the proper relations between man and god are restored in verse 28.
The hymn also has a political agenda, coming to a climax in verses 32–33, but foreshadowed at various places earlier in the hymn. In verse 32 the poet announces that he and his fellows have come to the fire belonging to the great king Trasadasyu, the fire on which all other fires are dependent (vs. 33). As Proferes convincingly argues (2007: 33–34 and passim), the fire represents the king’s sovereignty and is depicted as being made up of the fires of the individual peoples who give allegiance to the king, the brilliance belonging to each of these peoples being brought together in a team. Agni is thus not only the mediator positioned between men and gods, but also among different groups of men, and in both cases he is chosen for the role, put in that position, by men acting voluntarily.
The model of the sacrifice as reciprocal action and responsibility provides an implicit model for the state. As noted above, earlier parts of the hymn hint at what is to come. In verse 7 the poet hopes that his group can use their fires to provide good fire for an unidentified plural “you”—quite possibly the larger pol
ity. The plural “fires” is significant: though in ritual context it can easily be taken as referring to the three fires on the ritual ground, in a political reading it can represent the dependent fires of verse 33. The next verse (8) refers to Agni as “a guest associated with alliance” (átithiḥ . . .mitríyaḥ). Again in ritual context this refers to the god’s presence as guest in the house of a mortal and the alliance between gods and men thus effected, but in a political reading the alliance is the banding together of the peoples under Trasadasyu represented by Trasadasyu’s fire. In verse 14 we find the curious and syntactically unusual expression “who will piously offer boundlessness throughout the domains.” The word “boundlessness” is áditi, usually used as the name of the goddess Aditi, mother of the Ādityas, but more easily interpreted as a common noun here. Again, in a ritual context it may mean that the ritual ground is equivalent to the whole world and thus unbounded, but in a political context it may refer to the erasure of boundaries among the peoples who give allegiance to Trasadasyu and his fire. It may also indirectly promise the favor of the Ādityas, the gods who oversee the relationships among men, to the men who subscribe to this allegiance. The principal Ādityas, Varuṇa, Mitra, and Aryaman (as well as Bhaga), show up in verse 16, and already Agni was said to be Mitraic (/associated with alliance) in verse 8 (see also vs. 25). It is surely significant that the two verses following the climactic declaration about Trasadasyu’s sovereign fire (vss. 34–35) are dedicated to the Ādityas, specifi
cally Varuṇa, Mitra, and Aryaman. The final two verses (36–37) are a brief and uncomplex dānastuti of Trasadasyu.
It is hoped that this introduction gives some sense of the richness and intricate interconnections of this hymn; much more could be said.

Jamison Brereton Notes

Agni

01 तं गूर्धया - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।
दे॒व॒त्रा ह॒व्यमोहि॑रे ॥

02 विभूतरातिं विप्र - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् ।
अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥

03 यजिष्टं त्वा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥

04 ऊर्जो नपातम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् ।
स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥

05 यः समिधा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।
यो नम॑सा स्वध्व॒रः ॥

06 तस्येदर्वन्तो रंहयन्त - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तस्येदर्व॑न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।
न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥

07 स्वग्नयो वो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते ।
सु॒वीर॒स्त्वम॑स्म॒युः ॥

08 प्रशंसमानो अतिथिर्न - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ ।
त्वे क्षेमा॑सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा॑ रयी॒णाम् ॥

09 सो अद्धा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ ।
स धी॒भिर॑स्तु॒ सनि॑ता ॥

10 यस्य त्वमूर्ध्वो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते ।
सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तम् ॥

11 यस्याग्निर्वपुगृड़्हे स्तोमम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।
ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥

12 विप्रस्य वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।
अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥

13 यो अग्निम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।
गि॒रा वा॑जि॒रशो॑चिषम् ॥

14 समिधा यो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ ।
विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥

15 तदग्ने द्युम्नमा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् ।
म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥

16 येन चष्थे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।
व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥

17 ते घेदग्ने - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् ।
विप्रा॑सो देव सु॒क्रतु॑म् ॥

18 त इद्वेदिम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।
त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥

19 भद्रो नो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।
भ॒द्रा उ॒त प्रश॑स्तयः ॥

20 भद्रं मनः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।
अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥

21 ईळे गिरा - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।
यजि॑ष्ठं हव्य॒वाह॑नम् ॥

22 तिग्मजम्भाय तरुणाय - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ति॒ग्मज॑म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।
यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥

23 यदी घृतेभिराहुतो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।
असु॑र इव नि॒र्णिज॑म् ॥

24 यो हव्यान्यैरयता - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना॑ ।
विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥

25 यदग्ने मर्त्यस्त्वम् - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।
सह॑सः सूनवाहुत ॥

26 न त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य ।
न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥

27 पितुर्न पुत्रः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥

28 तवाहमग्न ऊतिभिर्नेदिष्टाभिः - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।
सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥

29 तव क्रत्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।
त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥

30 प्र सो - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।
यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥

31 तव द्रप्सो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे ।
त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥

32 तमागन्म सोभरयः - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।
स॒म्राजं॒ त्रास॑दस्यवम् ॥

33 यस्य ते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।
विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥

34 यमादित्यासो अद्रुहः - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् ।
म॒घोनां॒ विश्वे॑षां सुदानवः ॥

35 यूयं राजानः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ ।
व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥

36 अदान्मे पौरुकुत्स्यः - ककुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अदा॑न्मे पौरुकु॒त्स्यः प॑ञ्चा॒शतं॑ त्र॒सद॑स्युर्व॒धूना॑म् ।
मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥

37 उत मे - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।
ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥