०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

’ आ याहि’ इति पञ्चदशर्चं पञ्चमं सूक्तमिरिम्बिठेरार्षमैन्द्रम् । चतुर्दशी बृहती पञ्चदशी सतो बृहत्यादितस्त्रयोदश गायत्र्यः । अनुक्रम्यते हि— ‘ आ याहि पञ्चोना प्रगाथान्तम्’ इति । अन्त्यं प्रगाथं वर्जयित्वा शिष्टस्य महाव्रत उक्तो विनियोगः । ज्योतिष्टोमे प्रातःसवने ब्रह्मशस्त्र आद्याः षडृचः स्तोत्रियानुरूपार्थाः । तथानन्तराः सप्तर्चश्च शंसनीयाः । सूत्र्यते हि - ‘ आ याहि सुषुमा हि त इति षट् स्तोत्रियानुरूपावनन्तराः सप्त’ (आश्व. श्रौ. ५. १० ) इति । चातुर्विंशिकेऽहनि प्रातःसवन आद्यस्तृचोऽस्मिन्नेव शस्त्रे षळहस्तोत्रियसंज्ञक आवापार्थः । सूत्रितं च - आ याहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहत् ’ (आश्व. श्रौ. ७. २ ) इति ॥

Jamison Brereton

17 (637)
Indra
Irimbiṭhi Kāṇva
15 verses: gāyatrī 1–13, br̥hatī 14, satobr̥hatī 15
Coming at the end of the Indra collection in this self-contained group (VIII.12–18), this hymn consists of fifteen verses and is thus longer than the two previous hymns. This over-length, combined with its metrical disunity and the varying use of the verses in later Vedic ritual, suggests that the “hymn” is actually a composite of three: verses 1–10, consisting of three tr̥cas plus a final verse; another independent tr̥ca, verses 11–13; and a final pragātha, verses 14–15. (For details, see Oldenberg 1888: 139 n. 1 and 214 n. 2.)
The first and longest of the three hymns (vss. 1–10) is a straightforward invita tion to soma, urging Indra to make the journey to our sacrifice and promising an ecstatic immersion in the liquid. There are several striking images toward the end, especially that of the soma mixed with milk as a woman in disguise going to a ren dezvous (if our interpretation is correct) (vs. 7), and a vivid picture of Indra in the grip of soma-exhilaration (vs. 8). Only the last verse (10), tacked onto the final tr̥ca, asks for something in return.
The other two hymns, or hymn fragments, are more opaque. The first (vss. 11–13) begins with a conventional invitation to Indra, but the following two verses address otherwise unknown men involved in some way in the soma sacrifice. The final pragātha (vss. 14–15) first gives a praiseful description of the soma drop in verse 14, but ends with yet another unknown man also engaged in the soma sacri fice, who seems to have some success in getting Indra to drink it.

Jamison Brereton Notes

Indra

01 आ याहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ याहि सुषुमा᳓ हि᳓ त
इ᳓न्द्र सो᳓मम् पि᳓बा इम᳓म्
ए᳓द᳓म् बर्हिः᳓ सदो म᳓म

02 आ त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त्वा ब्रह्मयु᳓जा ह᳓री
व᳓हताम् इन्द्र केशि᳓ना
उ᳓प ब्र᳓ह्माणि नः शृणु

03 ब्रह्माणस्त्वा वयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मा᳓णस् त्वा वयं᳓ युजा᳓
सोमपा᳓म् इन्द्र सोमि᳓नः
सुता᳓वन्तो हवामहे

04 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो याहि सुता᳓वतो
अस्मा᳓कं सुष्टुती᳓र् उ᳓प
पि᳓बा सु᳓ शिप्रिन् अ᳓न्धसः

05 आ ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ ते सिञ्चामि कुक्षियो᳓र्
अ᳓नु गा᳓त्रा वि᳓ धावतु
गृभाय᳓ जिह्व᳓या म᳓धु

06 स्वादुष्थे अस्तु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादु᳓ष् टे अस्तु संसु᳓दे
म᳓धुमान् तनु᳓वे त᳓व
सो᳓मः श᳓म् अस्तु ते हृदे᳓

07 अयमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अय᳓म् उ त्वा विचर्षणे
ज᳓नीर् इवाभि᳓ सं᳓वृतः
प्र᳓ सो᳓म इन्द्र सर्पतु

08 तुविग्रीवो वपोदरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुविग्री᳓वो वपो᳓दरः
सुबाहु᳓र् अ᳓न्धसो म᳓दे
इ᳓न्द्रो वृत्रा᳓णि जिघ्नते

09 इन्द्र प्रेहि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ᳓न्द्र प्रे᳓हि पुर᳓स् तुवं᳓
वि᳓श्वस्ये᳓शान ओ᳓जसा
वृत्रा᳓णि वृत्रहञ् जहि

10 दीर्घस्ते अस्त्वङ्कुशो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दीर्घ᳓स् ते अस्तु अङ्कुशो᳓
ये᳓ना व᳓सु प्रय᳓छसि
य᳓जमानाय सुन्वते᳓

11 अयं त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अयं᳓ त इन्द्र सो᳓मो
नि᳓पूतो अ᳓धि बर्हि᳓षि
ए᳓हीम् अस्य᳓ द्र᳓वा पि᳓ब

12 शाचिगो शाचिपूजनायम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शा᳓चिगो शा᳓चिपूजन
अयं᳓ र᳓णाय ते सुतः᳓
आ᳓खण्डल प्र᳓ हूयसे

13 यस्ते शृङ्गवृषो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् ते शृङ्गवृषो नपात्
प्र᳓णपात् कुण्डपा᳓यियः
नि᳓ अस्मिन् दध्र आ᳓ म᳓नः

14 वास्तोष्पते ध्रुवा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वा᳓स्तोष्पते+++(=गृहपते)+++ ध्रुवा᳓ स्थू᳓णा᳓+++(=गृहाधारभूतस्तम्भाः)+++
ऽंसत्रं सोम्या᳓नाम्+++(=सोमार्हाणाम्)+++।
द्रप्सो᳓+++(=द्रवणशीलः)+++ भेत्ता᳓ पुरां᳓ श᳓श्वतीनाम्
इ᳓न्द्रो मु᳓नीनां स᳓खा ॥

15 पृदाकुसानुर्यजतो गवेषण - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

पृ᳓दाकुसानुर् यजतो᳓ गवे᳓षण
ए᳓कः स᳓न्न् अभि᳓ भू᳓यसः
भू᳓र्णिम् अ᳓श्वं नयत् तुजा᳓ पुरो᳓ गृभा
इ᳓न्द्रं सो᳓मस्य पीत᳓ये