०१६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र सम्राजम्’ इति द्वादशर्चं चतुर्थं सूक्तमिरिम्बिठिनाम्नः काण्वस्यार्षं गायत्रमैन्द्रम् । अनुक्रम्यते हि-’ प्र सम्राजं द्वादशेरिम्बिठिः’ इति । अतिरात्रे द्वितीये पर्यायेऽच्छावाकशस्त्र एतत्सूक्तम् । सूत्रितं च- ‘ प्र सम्राजमुप क्रमस्वा भर’ (आश्व. श्रौ. ६. ४ ) इति । महाव्रतेऽपि निष्केवल्य एतदादिके द्वे सूक्ते उपरितनस्यान्त्यं द्वृचं वर्जयित्वा । तथैव पञ्चमारण्यके सूत्रितं– प्र सम्राजं चर्षणीनामिति सूक्ते उत्तरस्योत्तमे उद्धरति’ (ऐ. आ. ५. २. ५) इति ॥

Jamison Brereton

16 (636)
Indra
Irimbiṭhi Kāṇva
12 verses: gāyatrī, arranged in trcas ̥
This is, in some ways, a meta–praise hymn, that is, a hymn about praising Indra. Although the hymn is certainly full of actual praise of the deity, it also repeatedly refers to invoking, praising, singing to, and giving recognition to Indra and his pow ers and deeds—in other words, to the delivery of the praise itself. Perhaps related to this feature is the noteworthy fact that Indra is in the 3rd person throughout the hymn, until the direct address and requests of the final verse (12). The constant 3rd-person reference is emphasized by regular fronting and incantatory repetition of 3rd-person pronouns referring to Indra (see, e.g., vss. 5–6, 8–9) and of his name (see, e.g., vss. 7, 9, 11).
As for the content of the praise, it focuses on Indra’s power in warfare, where separate peoples vie for his aid. Yet, despite the battle theme, the descriptions are surprisingly devoid of violence, and it is Indra as maker of space (from constric tion, vs. 6) and light (from darkness, vs. 10) and as the verbal advocate for his clients (vs. 5) who stands out.

Jamison Brereton Notes

Indra

01 प्र सम्राजम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः ।
नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम् ॥

02 यस्मिन्नुक्थानि रण्यन्ति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्मि॑न्नु॒क्थानि॒ रण्य॑न्ति॒ विश्वा॑नि च श्रव॒स्या॑ ।
अ॒पामवो॒ न स॑मु॒द्रे ॥

03 तं सुष्थुत्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।
म॒हो वा॒जिनं॑ स॒निभ्यः॑ ॥

04 यस्यानूना गभीरा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्यानू॑ना गभी॒रा मदा॑ उ॒रव॒स्तरु॑त्राः ।
ह॒र्षु॒मन्तः॒ शूर॑सातौ ॥

05 तमिद्धनेषु हितेष्वधिवाकाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमिद्धने॑षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते ।
येषा॒मिन्द्र॒स्ते ज॑यन्ति ॥

06 तमिच्चयुत्नैरार्यन्ति तम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमिच्च्यौ॒त्नैरार्य॑न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ ।
ए॒ष इन्द्रो॑ वरिव॒स्कृत् ॥

07 इन्द्रो ब्रह्मेन्द्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्रः॑ पु॒रू पु॑रुहू॒तः ।
म॒हान्म॒हीभिः॒ शची॑भिः ॥

08 स स्तोम्यः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा॑ तुविकू॒र्मिः ।
एक॑श्चि॒त्सन्न॒भिभू॑तिः ॥

09 तमर्केभिस्तं सामभिस्तम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तम॒र्केभि॒स्तं साम॑भि॒स्तं गा॑य॒त्रैश्च॑र्ष॒णयः॑ ।
इन्द्रं॑ वर्धन्ति क्षि॒तयः॑ ॥

10 प्रणेतारं वस्यो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता॑रं॒ ज्योतिः॑ स॒मत्सु॑ ।
सा॒स॒ह्वांसं॑ यु॒धामित्रा॑न् ॥

11 स नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः ।
इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ॥

12 स त्वम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ ।
अच्छा॑ च नः सु॒म्नं ने॑षि ॥