०१५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘तम्वभि’ इति त्रयोदशर्चं तृतीयं सूक्तमौष्णिहमैन्द्रम् । पूर्वोक्तावेवर्षी । तथा चानुक्रम्यते– ‘ तम्वभि सप्तोनौष्णिहम्’ इति । महाव्रते निष्केवल्य औष्णिहतृचाशीतावुत्तमावर्जमेतत्सूक्तम् । सूत्र्यते हि–’ तम्वभि प्र गायतेत्युत्तमामुद्धरति’ (ऐ. आ. ५. २. ५) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्र आद्यस्तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च- तम्वभि प्र गायत वयमु त्वामपूर्व्य ’ (आश्व. श्रौ. ७.८) इति ॥

Jamison Brereton

15 (635)
Indra
Goṣūktin Kāṇvāyana and Aśvasūktin Kāṇvāyana
13 verses: uṣṇih, arranged in trcas, with a final verse ̥
Attributed to the same poets as the preceding VIII.14, this hymn is a more conven tional praise hymn. It asserts the dominance of Indra over all the cosmos (esp. vss. 2–6), and conversely the contribution the cosmic entities and the various other gods make to Indra’s power (vss. 7–10). The final tr̥ca (10–12), with its coda apparently addressed to Soma (vs. 13), seeks to harness all Indra’s powers for victory for our side, and thus echoes the poet’s opening charge to his comrades (vs. 1). The return to the beginning is also signaled by a ring-compositional device: the first two pādas of verse 11 are almost identical to those of verse 3 in the Sanskrit, though their translations diverge somewhat.
Both the language and the structure of this hymn are straightforward, but its relatively simplicity avoids the banal by the deft balancing of the powers in the two contrastive sections of the hymn and the unembellished grandeur of the rhetoric.

Jamison Brereton Notes

Indra

01 तम्वभि प्र - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥

02 यस्य द्विबर्हसो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।
गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥

03 स राजसि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।
इन्द्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यन्त॑वे ॥

04 तं ते - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥

05 येन ज्योतींष्यायवे - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥

06 तदद्या चित्त - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥

07 तव त्यदिन्द्रियम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म् ।
वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥

08 तव द्यौरिन्द्र - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ द्यौरि॑न्द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ ।
त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥

09 त्वां विष्णुबृड़्हन्क्षयो - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।
त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥

10 त्वं वृषा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे ।
स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥

11 सत्रा त्वम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।
नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥

12 यदिन्द्र मन्मशस्त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ ।
अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥

13 अरं क्षयाय - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।
इन्द्रं॒ जैत्रा॑य हर्षया॒ शची॒पति॑म् ॥