००८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ नो विश्वाभिः’ इति त्रयोविंशत्यृचं तृतीयं सूक्तं सध्वंसाख्यस्य काण्वस्यार्षमानुष्टुभम्। एतदादीनि त्रीणि सूक्तान्यश्विदेवत्यानि । तथा चानुक्रान्तम्-’आ नस्त्र्यधिका सध्वंस आश्विनं ह्यानुष्टुभं तु ’ इति । प्रातरनुवाक आश्विने क्रतावानुष्टुभे छन्दस्याश्विनशस्त्रे चैतत्सूक्तम् । सूत्र्यते हि- आ नो विश्वाभिस्त्यं चिदत्रिमित्यानुष्टुभम्’ (आश्व. श्रौ. ४. १५) इति । अप्तोर्यामे प्रशास्तुरतिरिक्तोक्थेऽप्येतत् । सूत्रितं च-’आ नो विश्वाभिः प्रातर्यावाणा’ (आश्व. श्रौ. ९. ११) इति । चतुर्थेऽहनि प्रउगशस्त्रे ‘आ नो विश्वाभिः’ इत्याश्विनस्तृचः । सूत्रितं च-’आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणम्’ (आश्व. श्रौ. ७. ११) इति ।

Jamison Brereton

8 (628)
Aśvins
Sadhvaṃsa Kāṇva
23 verses: anuṣṭubh
Despite the Anukramaṇī ascription, the poet of this hymn repeatedly identifies him self as Vatsa (vss. 7, 8, 11, 15, 19), the Kaṇva. His composition is monotonously one-note: “Come/drive here to us” is found, with few variations, in the first seven verses and in a number of later ones (10, 11, 14, 17, 19); the Aśvins are urged to leave wherever in the cosmos they find themselves (e.g., vss. 3–4, 7, 14), in order to come to our sacrifice, and the usual anxieties about competing sacrificers who might tempt the gods to pass us by are on view (vs. 8). The poet’s uncertainty about the location of the Aśvins and his desire to lure the gods to his sacrifice and away from his com petitors are summed up in the final verse (23), with its paradoxical presentation of the “three footsteps” of the Aśvins, which are both visible and hidden. The evocation
of Viṣṇu’s three strides is probably deliberate, but the reasons for it unclear. There is little other content in the hymn beyond the urged journey, the offered sacrifice, and the expressed hopes for bounties in exchange. Verse 10 briefly and obliquely alludes to the maiden Sūryā’s mounting of the Aśvins’ chariot, from the well-known myth about Sūryā’s marriage, and the names of some successful clients of the Aśvins are listed in verses 20–21.

Jamison Brereton Notes

Aśvins

01 आ नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॒ विश्वा॑भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् ।
दस्रा॒ हिर॑ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ॥

02 आ नूनम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नू॒नं या॑तमश्विना॒ रथे॑न॒ सूर्य॑त्वचा ।
भुजी॒ हिर॑ण्यपेशसा॒ कवी॒ गम्भी॑रचेतसा ॥

03 आ यातम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ या॑तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ ।
पिबा॑थो अश्विना॒ मधु॒ कण्वा॑नां॒ सव॑ने सु॒तम् ॥

04 आ नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया ।
पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ॥

05 आ नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये ।
स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि॑र्नरा ॥

06 यच्चिद्धि वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यच्चि॒द्धि वां॑ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा ।
आ या॑तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ॥

07 दिवश्चिद्रोचनादध्या नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

दि॒वश्चि॑द्रोच॒नादध्या नो॑ गन्तं स्वर्विदा ।
धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे॑भिर्हवनश्रुता ॥

08 किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किम॒न्ये पर्या॑सते॒ऽस्मत्स्तोमे॑भिर॒श्विना॑ ।
पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ॥

09 आ वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे॑भिरश्विना ।
अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं मयो॒भुवा॑ ॥

10 आ यद्वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू ।
विश्वा॑न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ॥

11 अतः सहस्रनिर्णिजा - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ।
व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥

12 पुरुमन्द्रा पुरूवसू - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् ।
स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥

13 आ नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या ।
कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥

14 यन्नासत्या परावति - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे ।
अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥

15 यो वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ।
तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥

16 प्रास्मा ऊर्जम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् ।
यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥

17 आ नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा ।
कृ॒तं नः॑ सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥

18 आ वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥

19 आ नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् ।
यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥

20 याभिः कण्वम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् ।
याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥

21 याभिर्नरा त्रसदस्युमावतम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ ।
ताभिः॒ ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥

22 प्र वाम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वां॒ स्तोमाः॑ सुवृ॒क्तयो॒ गिरो॑ वर्धन्त्वश्विना ।
पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो॑ भूतं पुरु॒स्पृहा॑ ॥

23 त्रीणि पदान्यश्विनोराविः - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि॑ प॒दान्य॒श्विनो॑रा॒विः सान्ति॒ गुहा॑ प॒रः ।
क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ॥