००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र यद्वः’ इति षट्त्रिंशदृचं द्वितीयं सूक्तं कृण्वगोत्रस्य पुनर्वत्सस्यार्षं मारुतं गायत्रम् । तथा चानुक्रान्तं – प्र यद्वः षट्त्रिंशत्पुनर्वत्सो मारुतम् ’ इति । व्यूळ्हे दशरात्रे प्रथमे छन्दोम आग्निमारुतशस्त्र इदं सूक्तं मारुतनिविद्धानम् । सूत्रितं च - प्र यद्वस्त्रिष्टुभं दूतं व इत्याग्निमारुतम् ’ ( आश्व. श्रौ. ८. ९) इति ॥

Jamison Brereton

7 (627)
Maruts
Punarvatsa Kāṇva
36 verses: gāyatrī
Although a tr̥ca division is possible for this hymn, it does not impose itself. This is one of only three Marut hymns in VIII (with VIII.20 and VIII.94). As with most Marut hymns, this one contains considerable description of the effects on the cosmos of these embodiments of storm and of their journey through the midspace: the bowing of the mountains, the violent winds and rain, the roaring. These descriptions are found primarily in the first part of the hymn (e.g., vss. 2–5, 7–8) and toward the end (see esp. vs. 34, with its bowing mountains forming a ring with vss. 2 and 5). The middle portion of the hymn (approximately vss. 11–21) expresses our desires for their presence at our sac rifice and for their gifts, with the last two verses (20–21) posing anxious ques
tions concerning the whereabouts of the Maruts and the loss of their attention. This anxiety returns in two further question verses, 30–31, which preface the Maruts’ final journey to the place of sacrifice, where they are praised together with Agni (vss. 32–26).
Verses 22–26 present various fragments of mythology; particularly striking, and baffling, is verse 26 with its mention of the poet Uśanā and the “loins of the ox,” which may be a glancing reference to the Vala cave.
Like other long hymns in VIII the structure of this one is quite loose. However, it does have at least a sketchy ring: in addition to verses 2/5 and 34 mentioned above, note the references to meter in the first and last verses (1 and 36). It is char acterized also by recycling of vocabulary, by rhetorical repetition (see, e.g., vss. 6, 9, 17, 22–24), and by frequent phonetic figures (a particularly nice one is found in 28ab:…pŕ̥ṣatī ráthe / práṣṭir…róhitaḥ).

Jamison Brereton Notes

Maruts As noted in the published introduction, this hymn contains dense repetitions of vocabulary and numerous phonetic echoes within and across verses. I have noted some, but by no means all, below. Particularly common in the earlier part of the hymn is the root √yā ‘drive’, in both verbal and nominal forms (2b, 4c [2x], 5a, 7b, 8b; also 14b, 23a, 26b, 28c, 29c).

01 प्र यद्वस्त्रिष्थुभमिषम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ य᳓द् वस् त्रिष्टु᳓भम् इ᳓षम्
म᳓रुतो वि᳓प्रो अ᳓क्षरत्
वि᳓ प᳓र्वतेषु राजथ

02 यदङ्ग तविषीयवो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् अङ्ग᳓ तविषीयवो
या᳓मं शुभ्रा अ᳓चिधुवम्
नि᳓ प᳓र्वता अहासत

03 उदीरयन्त वायुभिर्वाश्रासः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् ईरयन्त वायु᳓भिर्
वाश्रा᳓सः पृ᳓श्निमातरः
धुक्ष᳓न्त पिप्यु᳓षीम् इ᳓षम्

04 वपन्ति मरुतो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

व᳓पन्ति मरु᳓तो मि᳓हम्
प्र᳓ वेपयन्ति प᳓र्वतान्
य᳓द् या᳓मं या᳓न्ति वायु᳓भिः

05 नि यद्यामाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि᳓ य᳓द् या᳓माय वो गिरि᳓र्
नि᳓ सि᳓न्धवो वि᳓धर्मणे
महे᳓ शु᳓ष्माय येमिरे᳓

06 युष्माँ उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

युष्माँ᳓ उ न᳓क्तम् ऊत᳓ये
युष्मा᳓न् दि᳓वा हवामहे
युष्मा᳓न् प्रयति᳓ अध्वरे᳓

07 उदु त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ त्ये᳓ अरुण᳓प्सवश्
चित्रा᳓ या᳓मेभिर् ईरते
वाश्रा᳓ अ᳓धि ष्णु᳓ना दिवः᳓

08 सृजन्ति रश्मिमोजसा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सृज᳓न्ति रश्मि᳓म् ओ᳓जसा
प᳓न्थां सू᳓र्याय या᳓तवे
ते᳓ भानु᳓भिर् वि᳓ तस्थिरे

09 इमां मे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓म् मे मरुतो गि᳓रम्
इमं᳓ स्तो᳓मम् ऋभुक्षणः
इम᳓म् मे वनता ह᳓वम्

10 त्रीणि सरांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्री᳓णि स᳓रांसि पृ᳓श्नयो
दुदुह्रे᳓ वज्रि᳓णे म᳓धु
उ᳓त्सं क᳓वन्धम् उद्रि᳓णम्

11 मरुतो यद्ध - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓रुतो य᳓द् ध वो दिवः᳓
सुम्नाय᳓न्तो ह᳓वामहे
आ᳓ तू᳓ न उ᳓प गन्तन

12 यूयं हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यूयं᳓ हि᳓ ष्ठा᳓ सुदानवो
रु᳓द्रा ऋभुक्षणो द᳓मे
उत᳓ प्र᳓चेतसो म᳓दे

13 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो रयि᳓म् मदच्यु᳓तम्
पुरुक्षुं᳓ विश्व᳓धायसम्
इ᳓यर्ता मरुतो दिवः᳓

14 अधीव यद्गिरीणाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धीव य᳓द् गिरीणां᳐᳓
या᳓मं शुभ्रा अ᳓चिधुवम्
स्वानइ᳓र्° मन्दध्व इ᳓न्दुभिः

15 एतावतश्चिदेषां सुम्नम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

एता᳓वतश् चिद् एषां᳐
सुम्न᳓म् भिक्षेत म᳓र्तियः
अ᳓दाभियस्य म᳓न्मभिः

16 ये द्रप्सा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓ द्रप्सा᳓ इव रो᳓दसी
ध᳓मन्ति अ᳓नु वृष्टि᳓भिः
उ᳓त्सं दुह᳓न्तो अ᳓क्षितम्

17 उदु स्वानेभिरीरत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् उ स्वाने᳓भिर् ईरत
उ᳓द् र᳓थैर् उ᳓द् उ वायु᳓भिः
उ᳓त् स्तो᳓मैः पृ᳓श्निमातरः

18 येनाव तुर्वशम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ये᳓नाव᳓ तुर्व᳓शं य᳓दुं
ये᳓न क᳓ण्वं धनस्पृ᳓तम्
राये᳓ सु᳓ त᳓स्य धीमहि

19 इमा उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इमा᳓ उ वः सुदानवो
घृतं᳓ न᳓ पिप्यु᳓षीर् इ᳓षः
व᳓र्धान् काण्व᳓स्य म᳓न्मभिः

20 क्व नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कु᳓व नूनं᳓ सुदानवो
म᳓दथा वृक्तबर्हिषः
ब्रह्मा᳓ को᳓ वः सपर्यति

21 नहि ष्म - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नहि᳓ ष्म य᳓द् ध वः पुरा᳓
स्तो᳓मेभिर् वृक्तबर्हिषः
श᳓र्धाँ ऋत᳓स्य जि᳓न्वथ

22 समु त्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् उ त्ये᳓ महती᳓र् अपः᳓
सं᳓ क्षोणी᳓ स᳓म् उ सू᳓रियम्
सं᳓ व᳓ज्रम् पर्वशो᳓ दधुः

23 वि वृत्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ वृत्र᳓म् पर्वशो᳓ ययुर्
वि᳓ प᳓र्वताँ अराजि᳓नः
चक्राणा᳓ वृ᳓ष्णि पउं᳓सियम्

24 अनु त्रितस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु त्रित᳓स्य यु᳓ध्यतः
शु᳓ष्मम् आवन्न् उत᳓ क्र᳓तुम्
अ᳓न्व् इ᳓न्द्रं वृत्रतू᳓रिये

25 विद्युद्धस्ता अभिद्यवः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विद्यु᳓द्धस्ता अभि᳓द्यवः
शि᳓प्राः शीर्ष᳓न् हिरण्य᳓यीः
शुभ्रा᳓ वि᳓ अञ्जत श्रिये᳓

26 उशना यत्परावत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उश᳓ना य᳓त् पराव᳓त
उक्ष्णो᳓ र᳓न्ध्रम् अ᳓यातन
दियउ᳓र् न᳓ चक्रदद् भिया᳓

27 आ नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो मख᳓स्य दाव᳓ने
अ᳓श्वैर् हि᳓रण्यपाणिभिः
दे᳓वास उ᳓प गन्तन

28 यदेषां पृषती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓द् एषाम् पृ᳓षती र᳓थे
प्र᳓ष्टिर् व᳓हति रो᳓हितः
या᳓न्ति शुभ्रा᳓ रिण᳓न्न् अपः᳓

29 सुषोमे शर्यणावत्यार्जिके - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सुषो᳓मे शर्यणा᳓वति
आर्जीके᳓ पस्ति᳓यावति
ययु᳓र् नि᳓चक्रया न᳓रः

30 कदा गच्छाथ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कदा᳓ गछाथ मरुत
इत्था᳓ वि᳓प्रं ह᳓वमानम्
मार्डीके᳓भिर् ना᳓धमानम्

31 कद्ध नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क᳓द् ध नूनं᳓ कधप्रियो
य᳓द् इ᳓न्द्रम् अ᳓जहातन
को᳓ वः सखित्व᳓ ओहते

32 सहो षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सहो᳓ षु᳓ णो व᳓ज्रहस्तैः
क᳓ण्वासो अग्नि᳓म् मरु᳓द्भिः
स्तुषे᳓ हि᳓रण्यवाशीभिः

33 ओ षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

õ᳓ षु᳓ वृ᳓ष्णः प्र᳓यज्यून्
आ᳓ न᳓व्यसे सुविता᳓य
ववृतियां᳓ चित्र᳓वाजान्

34 गिरयश्चिन्नि जिहते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गिर᳓यश् चिन् नि᳓ जिहते
प᳓र्शानासो म᳓न्यमानाः
प᳓र्वताश् चिन् नि᳓ येमिरे

35 आक्ष्णयावानो वहन्त्यन्तरिक्षेण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓क्ष्णया᳓वानो वहन्ति
अन्त᳓रिक्षेण प᳓ततः
धा᳓तार स्तुवते᳓ व᳓यः

36 अग्निर्हि जानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नि᳓र् हि᳓ जा᳓नि पूर्विय᳓श्
छ᳓न्दो न᳓ सू᳓रो अर्चि᳓षा
ते᳓ भानु᳓भिर् वि᳓ तस्थिरे