००४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यदिन्द्र’ इत्येकविंशत्यृचं चतुर्थं सूक्तं काण्वगोत्रस्य देवातिथेरार्षम् । वृक्षाश्चिन्मे’ इत्येषा पुरउष्णिक् शिष्टास्त्वयुजो बृहत्यो युजः सतोबृहत्यः । ‘ स्थूरं राधः’ इत्यादिभिस्तिसृभिः कुरुङ्गदानस्य स्तूयमानत्वात्तास्तद्देवताकाः । तत्पूर्वाः पञ्चदश्याद्याश्चतस्रः पूषदेवताका इन्द्रदेवताका वा शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तं– यदिन्द्र सैका देवातिथिस्तृचोऽन्त्यः पुरउष्णिगन्तः कुरुङ्गस्य दानस्तुतिस्तत्पूर्वाश्चतस्रः पौष्ण्यो वा’ इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावाद्याश्चतुर्दशर्चः शंसनीयाः । तथैव पञ्चमारण्यके—’ यदिन्द्र प्रागपागुदगिति चतुर्दश’ (ऐ. आ. ५. २. ४ ) इति । चातुर्विंशिकेऽहनि माध्यंदिने सवनेऽच्छावाकशस्त्र आद्यः प्रगाथो वैकल्पिकः स्तोत्रियः । सूत्र्यते हि – ’ यदिन्द्र प्रागपागुदग्यथा गौरो अपा कृतम्’ (आश्व. श्रौ. ७. ४) इति ॥

Jamison Brereton

4 (624)
Indra (1–14), Indra or Pūsan (15–18), Kurun ̣ ̇ga’s Dānastuti (19–21)
Devātithi Kāṇva
21 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas, except puraüṣṇih 21.
Like the previous hymn, this one is arranged in pragāthas. However, there is less inter nal cohesion in the verse pairs, but more discernible structure in their arrangement in the hymn. As noted in the Anukramaṇī the hymn falls into three major sections: the longest (vss. 1–14) devoted to Indra, the next (vss. 15–18) to Pūṣan, and the last (vss. 19–21) a dānastuti. The Indra portion opens with a pragātha (vss. 1–2) listing many

possible sacrificers that Indra might visit, and urging him to come to the Kaṇvas here. The next four pragāthas (vss. 3–10) form a ring composition, with verses 3/4 and 9/10 matched to each other: Indra as a thirsty animal coming to drink (3a, 10a) and his assumption of supreme power (4d, 10d). The remaining two pragāthas in this section (vss. 11–14) command the Adhvaryus to press soma for Indra. The actual content of the Indra section is conventional: praise of his powers and his help for mortals, invita
tions to journey here and drink the soma, with the invitation becoming more insistent toward the end. There are almost no mythological references (though the enigmatic first pāda of 8 seems to refer to the same event as III.32.11, where Indra wears the earth on his hip), and the usual pleas for gifts are essentially absent, replaced by indi
rection: descriptions of pious men who benefit from Indra.
The Pūṣan section (though the Anukramaṇī offers a choice of Indra or Pūṣan as the deity, it is clearly Pūṣan) makes the requests for gifts overt, and it serves as a transition to the dānastuti proper. The penultimate verse of the Pūṣan section (17) in fact seems to refer to a different Kaṇva poet, Pajra Sāman (see VIII.6.47), who has his own gifts to praise—as our poet turns to his own in verse 18, apparently sequestering his share of the cattle in a different pasture. The dānastuti (vss. 19–21) is fairly straightforward in its first two verses, but the final verse (21) is entirely opaque, at least to these translators.

Jamison Brereton Notes

Indra

01 यदिन्द्र प्रागपागुदङ्न्यग्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।
सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥

02 यद्वा रुमे - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।
कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥

03 यथा गौरो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।
आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥

04 मन्दन्तु त्वा - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते ।
आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥

05 प्र चक्रे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा ।
विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥

06 सहस्रेणेव सचते - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् ।
पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥

07 मा भेम - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।
म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म् ॥

08 सव्यामनु स्फिग्यम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।
मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥

09 अश्वी रथी - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑ ।
श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥

10 ऋश्यो न - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।
नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥

11 अध्वर्यो द्रावया - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति ।
उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥

12 स्वयं चित्स - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ।
इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥

13 रथेष्टायाध्वर्यवः सोममिन्द्राय - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

र॒थे॒ष्ठाया॑ध्वर्यवः॒ सोम॒मिन्द्रा॑य सोतन ।
अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥

14 उप ब्रध्नम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः ।
अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥

15 प्र पूषणम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् ।
स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥

16 सं नः - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।
त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म् ॥

17 वेमि त्वा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे ।
न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥

18 परा गावो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।
अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥

19 स्थूरं राधः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स्थू॒रं राधः॑ श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।
राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥

20 धीभिः सातानि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः ।
ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ॥

21 वृक्षाश्चिन्मे अभिपित्वे - पुरउष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।
गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥