०९९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘परो मात्रया ’ इति सप्तर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभम्। ‘उरुं यज्ञाय ’ इत्याद्यास्तिस्र ऐन्द्रावैष्णव्यः शिष्टाः केवलविष्णुदेवताकाः। तथा चानुक्रान्तं – परो वैष्णवं तूरुमित्यैन्द्र्यश्च तिस्रः ’ इति । गतः सूक्तविनियोगः । विष्णुदेवताके पशौ ‘परो मात्रया’ इति पुरोडाशस्य याज्या । सूत्रितं च - परो मात्रया तन्वा वृधानेरावती धेनुमती हि भूतम्’ ( आश्व. श्रौ. ३. ८) इति ॥

Jamison Brereton

99 (615)
Viṣṇu (1–3, 7), Indra and Viṣṇu (4–6)
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
As has been discussed previously, Viṣṇu, one of the great gods of classical Hinduism, is a marginal figure in the R̥gveda, generally associated with Indra. Viṣṇu’s primary mythic exploit in Vedic is the “three strides” he made across the cosmos, measuring out, enlarging, and mapping the cosmic spaces. In middle Vedic literature and later, Viṣṇu takes the form of a dwarf when making these vast strides, but there is no trace of this notion in the R̥gveda.
The first three verses of this hymn are addressed solely to Viṣṇu and allude to his establishment and fixation of the cosmic spaces, though without directly mention ing his three strides. The first verse does sketch (in the second half) the three sepa rate realms with which Viṣṇu is associated, an indirect reference to the three strides; but in verses 2 and 3 the action that creates the spaces is “propping,” an action more characteristic of Indra. However, in verse 3 Viṣṇu fastens the earth down with “loom pegs,” a homely device in a way. The word (mayū́kha) is found only one other time in the R̥gveda, in verse 2 of the late hymn X.130, where the creation of the sacrifice is likened to weaving. This verse is also noteworthy for Viṣṇu’s direct address to Heaven and Earth as he props them apart.
The second three verses (4–6) are dedicated to Indra and Viṣṇu together, and though heroic deeds are attributed to both of them, the deeds themselves are ones assigned only to Indra elsewhere (e.g., the destruction of Śambara and of Varcin in vs. 5). It is not unusual in hymns addressed to dual divinities for the more dynamic mythology of one to be credited to both.
The final verse is dedicated to Viṣṇu alone (Śipiviṣṭa being an enigmatic epithet of Viṣṇu found in the R̥gveda only in this and the following hymn), though the sen timents of the verse are conventional. For further on the epithet, see the next hymn.

Jamison Brereton Notes

Viṣṇu, Viṣṇu and Indra

01 परो मात्रया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति ।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥

02 न ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप ।
उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥

03 इरावती धेनुमती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(द्यावापृथिव्यौ!) इरा॑वती(=अन्नवत्यौ) धेनु॒मती॒ हि भू॒तꣳ(=भवतं)
सू॑-यव॒सिनी॒(=सु-गो-भक्ष्य-घासे) मन॑वे यश॒स्ये᳚
व्य॑स्कभ्ना॒द्(=व्यस्थापयत्) रोद॑सी॒ विष्णु॑र्(→आदित्यः) ए॒ते
दा॒धार॑ (अन्तरिक्षरूपिणीम्) पृथि॒वीम् अ॒भितो॑ म॒यूखैः᳚(→कीलैः/ किरणैः)

04 उरुं यज्ञाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् ।
दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥

05 इन्द्राविष्णू दृंहिताः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् ।
श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ॥

06 इयं मनीषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा॑ व॒र्धय॑न्ती ।
र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विन्द्र ॥

07 वषथ् ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।
वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥