०९८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अध्वर्यवः’ इति सप्तर्चं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं सप्तम्यैन्द्राबार्हस्पत्या । तथा चानुक्रान्तम्- अध्वर्यवः सप्तोक्तदेवतान्त्या’ इति । पूर्वसूक्तेन सहोक्तो विनियोगः ॥

Jamison Brereton

98 (614)
Indra (1–6), Indra and Br̥haspati (7)
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
This is really an Indra hymn; the final verse dedicated to Indra and Br̥haspati (vs. 7) is simply repeated from the previous hymn (VII.97.10). The theme of the rest of the hymn is Indra’s close affinity with and unslakable desire for soma. Not only is it the regular ritual offering that he seeks daily (vss. 1–2), but it belonged to him from birth (vs. 3) and became his special substance after his first victories (vs. 5). The deeds and power of Indra are also celebrated. Intriguingly, his mother first proclaims his greatness (vs. 3): the mention of Indra’s mother, especially in connec
tion with soma, always tantalizingly alludes to apparently fraught family dynamics associated with Indra’s birth (see III.48 and IV.18). Verse 5, near the end of the hymn, repeats the proclamation of his deeds, using the formula sometimes found and expected at the beginning of a hymn (see, e.g., I.32.1, I.154.1), though not rare later in the unfolding of the poem.
The poet, of course, wishes to profit from the battle-might soma inspires in Indra (vs. 4) and receive some of the spoils of his victories (vs. 6).

Jamison Brereton Notes

Indra

01 अध्वर्यवोऽरुणं दुग्धमंशुम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् ।
गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥

02 यद्दधिषे प्रदिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि ।
उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥

03 जज्ञानः सोमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच ।
एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥

04 यद्योधया महतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान् ।
यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

05 प्रेन्द्रस्य वोचम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ ।
य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥

06 तवेदं विश्वमभितः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य ।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥

07 बृहस्पते युवमिन्द्रश्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य ।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥