०९०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

षष्ठेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘प्र वीरया’ इति सप्तर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम्। यासु पञ्चम्याद्यासु द्विवचनमस्ति ता ऐन्द्रवायव्यः । तथा चानुक्रान्तं - प्र वीरया सप्त वायव्यं ह्यैन्द्र्यश्च या द्विवदुक्ताः’ इति ।

तृतीये छन्दोमे प्रउगशस्त्रे ‘प्र वीरया’ इति वायव्यस्तृचः । सूत्रितं च - प्र वीरया शुचयो दद्रिरे वां ते सत्येन मनसा दीध्यानाः’ (आश्व. श्रौ. ८. ११) इति ॥

Jamison Brereton

90 (606)
Vāyu (1–4), Indra and Vāyu (5–7)
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
The split dedication to Vāyu, then Indra and Vāyu reflects the ritual fact noted often elsewhere, that the first offerings of soma at the Morning Pressing are made to Vāyu alone and then to Indra and Vāyu jointly. This ritual purpose is announced quite clearly in the first verse, and, as often in Vāyu hymns, the invitation is followed by the god’s journey to the sacrifice. As often also in Vāyu hymns the poet makes productive use of the ambiguity between Vāyu’s “teams,” his wind-horses (see vs. 3), and ours, the poetic thought we deploy, and in verse 5 the priests and poets actu
ally become the horses that pull the chariot of the two gods.
As befits the early morning setting of the ritual, Dawn is prominent in the hymn (vss. 3–4), with the latter verse alluding obliquely to the Vala myth associated with the primal dawn. The distribution of gifts and goods appropriate to the early morn ing ritual is also prominent. In the early verses 2 and 3 there is promise of benefits for the sacrificer from the gods, a promise that in the last two verses (6–7) is actually fulfilled by the gifts made by the human patrons of the sacrifice. Indeed the patrons seem to be partly assimilated to the gods: they have the power to confer not only goods but sunlight itself (see vs. 6), and they share with the gods the repeated par ticiple īśāná “having dominion over,” said of Vāyu in verse 2, of Indra and Vāyu in verse 5, and of the patrons in verse 6.

Jamison Brereton Notes

Vāyu / Indra and Vāyu

01 प्र वीरया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ ।
वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥

02 ईशानाय प्रहुतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो ।
कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥

03 राये नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।
अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ॥

04 उच्छन्नुषसः सुदिना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒च्छन्नु॒षसः॑ सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः ।
गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ॥

05 ते सत्येन - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते स॒त्येन॒ मन॑सा॒ दीध्या॑नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहन्ति ।
इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्षः॑ सचन्ते ॥

06 ईशानासो ये - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒शा॒नासो॒ ये दध॑ते॒ स्व॑र्णो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्हिर॑ण्यैः ।
इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ॥

07 अर्वन्तो न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अर्व॑न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः ।
वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥