०८३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘युवा नरा’ इति दशर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं जागतमैन्द्रावरुणम् । ‘युवां नरा’ इत्यनुक्रान्तम् । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ प्रशास्तुरिदं सूक्तमावापार्थम् । सूत्रितं च — युवां नरा पुनीषे वाम् ’ ( आश्व. श्रौ. ७. ९) इति ।।

Jamison Brereton

83 (599)
Indra and Varuṇa
Vasiṣṭha Maitrāvaruṇi
10 verses: jagatī
This hymn looks back at the Battle of the Ten Kings described in VII.18, in which the Bharata king Sudās with the help of the Vasiṣṭhas triumphed over an alliance of ten rulers. This battle was a key moment in Vasiṣṭha history, and the poet recalls this historic victory in order to extend it into the present. Now warriors allied with the Vasiṣṭhas are going forth in their quest for cattle (vs. 1). Looking on Indra and Varuṇa, who are present at the sacrifice, with their minds if not with their eyes and thinking of their close association with the two gods, the poet and his allies call upon the gods to help them. The cry to help Sudās in 1d replicates the call to which the gods responded before and sets the stage for the poet’s recollection of the Ten Kings’ battle.
In verse 3 the poet re-enters the earlier battle and speaks as if he were part of it or speaks in the voice of those who were. In the person of the earlier Vasiṣṭha, he calls for help in the midst of the turmoil of battle. Then in verse 4ab he remembers that the gods did help Sudās, and in 4cd the poet returns to his present, calling on Indra and Varuṇa to hear him. Like the earlier Vasiṣṭha, the poet and his people confront enemies on every side (vs. 5ab), and therefore he calls upon Indra and Varuṇa to help at the critical time as they did before (5cd). The poet knows that others summon the gods as well (vs. 6ab), but in verses 6cd–8 he recalls that the gods chose to help Sudās and Vasiṣṭha and not the other kings and priests. In the end the sacrifices of these others were inadequate, and in the end the gods were present at the sacrifice of Vasiṣṭha (vss. 7–8). In verse 9 the poet distinguishes Indra and Varuṇa for the first and only time in this hymn. While the two gods may have different functions, both their divine functions apply to the poet’s present situation. Indra can bring victory to the poet and his people and Varuṇa can defend them.

01 युवां नरा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यन्तः॑ पृथु॒पर्श॑वो ययुः ।
दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ॥

02 यत्रा नरः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यत्रा॒ नरः॑ स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् ।
यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥

03 सं भूम्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सं भूम्या॒ अन्ता॑ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् ।
अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ॥

04 इन्द्रावरुणा वधनाभिरप्रति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् ।
ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥

05 इन्द्रावरुणावभ्या तपन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः ।
यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥

06 युवां हवन्त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वां ह॑वन्त उ॒भया॑स आ॒जिष्विन्द्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ ।
यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥

07 दश राजानः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दश॒ राजा॑नः॒ समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः ।
स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवन्दे॒वहू॑तिषु ॥

08 दाशराज्ञे परियत्ताय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इन्द्रावरुणावशिक्षतम् ।
श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो॑ धि॒या धीव॑न्तो॒ अस॑पन्त॒ तृत्स॑वः ॥

09 वृत्राण्यन्यः समिथेषु - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ ।
हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इ॑न्द्रावरुणा॒ शर्म॑ यच्छतम् ॥

10 अस्मे इन्द्रो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ ।
अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥