०७३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अतारिष्म ’ इति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् । अतारिष्म’ इत्यनुक्रमणिका। प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।।

Jamison Brereton

73 (589)
Aśvins
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
This short hymn is a summons to the Aśvins at the break of dawn, “the further shore of …darkness.” In verse 2 the poet calls the Aśvins’ attention to Agni, the sacrificial fire and the Hotar of the sacrifice, who has been installed and stands ready to give the offerings to the Aśvins (2ab). All is ready for the Aśvins to con
sume the soma and the other offerings presented to them (2cd). In verse 3a the poet compares this sacrifice to a chariot speeding to the Aśvins. This image is answered in verse 4ab, which looks forward to the arrival of the váhnī, the “two chariot horses.” The term can refer to the horses of the Aśvins, but it might also refer to the Aśvins themselves as chariot-horses (cf. VIII.8.12). But in either case the idea is that the fully prepared sacrifice races to the Aśvins, and the Aśvins, with or as fully equipped horses, race to the sacrifice. Again, in verse 4cd the poet draws attention to the ritual preparations made for the Aśvins and begs the Aśvins not to ignore his call and overlook his sacrifice. The last verse repeats the final verse of the preceding hymn. Here it is not so closely tied to the themes of the hymn, but it appropriately continues the plea to the Aśvins to travel from wherever they are to the sacrifice.

01 अतारिष्म तमसस्पारमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यन्तो॒ दधा॑नाः ।
पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥

02 न्यु प्रियो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च ।
अ॒श्नी॒तं मध्वो॑ अश्विना उपा॒क आ वां॑ वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥

03 अहेम यज्ञम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।
श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥

04 उप त्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ त्या वह्नी॑ गमतो॒ विशं॑ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा॑णी ।
समन्धां॑स्यग्मत मत्स॒राणि॒ मा नो॑ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ॥

05 आ पश्चातान्नासत्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥