०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ मध्वो वः ’ इति सप्तर्चं द्वितीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मरुद्देवताकम्। ’ मध्वः सप्त ’ इत्यनुक्रान्तम् । दशरात्रे षष्ठेऽहन्याग्निमारुत इदं मारुतनिविद्धानम्। सूत्रितं च - ’ मध्वो वो नाम स प्रत्नथेत्याग्निमारुतम् ’ ( आश्व. श्रौ. ८.८) इति ॥

Jamison Brereton

57 (573)
Maruts
Vasiṣṭha Maitrāvaruṇi
7 verses: triṣṭubh
Ritual offering to the Maruts is the subject of this whole hymn, although, unlike the preceding hymn, no specific ritual is referred to. The hymn begins with an invita tion offered to the Maruts to the sacrificial “honey” (soma), an invitation phrased in a way very close to the English idiom indicating potential possession “has their name on it” (at least in our interpretation). They travel to the sacrifice and, having received the guest reception, are asked to sit on the ritual grass, to receive the obla tion (vs. 2). The sacrifice is successfully concluded in verse 5, and their help and gifts requested. The last two verses (6–7) seem to be a summary of the ritual process—in 6 they are urged to come in pursuit of oblations, in 7 to come in order to give help
in return—the two verses being unified by the opening “when praised.” Verse 4 is somewhat odd in a Marut context. Although it is common to beg the Maruts to keep their missile away from us (see, e.g., the preceding hymn, VII.56.9), the reference to an “offense” committed by us humans is more appropriate to a Varuṇa or Āditya context: see especially the use of the term in the Vasiṣṭha-Varuṇa hymns later in this maṇḍala (VII.86.4, 87.7, 88.6), since the Maruts are not usually associated with moral issues (though see vs. 5 in the next hymn, VII.58). Much more typical is the lovely description of the glittering Maruts in verse 3.

Jamison Brereton Notes

Maruts

01 मध्वो वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।
ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥

02 निचेतारो हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।
अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥

03 नैतावदन्ये मरुतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ ।
आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥

04 ऋधक्सा वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ।
मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥

05 कृते चिदत्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यासः॒ शुच॑यः पाव॒काः ।
प्र णो॑ऽवत सुम॒तिभि॑र्यजत्राः॒ प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥

06 उत स्तुतासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ ।
ददा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥

07 आ स्तुतासो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात ।
ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥