०४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समुद्रज्येष्ठाः’ इति चतुर्ऋचं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकम् । तथा चानुक्रान्तं – समुद्रज्येष्ठा आपम् ’ इति । गतो विनियोगः ॥

Jamison Brereton

49 (565)
Waters
Vasiṣṭha Maitrāvaruṇi
4 verses: triṣṭubh
In contrast to VII.47, the waters in this hymn have more physical definition: in par ticular, verse 2 gives a notable typology of types of water: “heavenly waters” (rain), “those that flow” (rivers), “those found by digging” (well water), and “those that arise by themselves” (springs)—all of which end by flowing into the sea. But the purity and purifying power of flowing waters, noted in the first three verses, gives them a moral as well as a physical quality, and in verse 3 the god Varuṇa in his role as observer and judge of human actions is found among them. From passages like this it is easy to see how Varuṇa came to be so closely associated with the waters, a dominant characteristic of Varuṇa in later times. Verse 4 moves from the physical and moral to the ritual realm, to the employment of water in the soma sacrifice, the theme that prevailed in VII.47.

Jamison Brereton Notes

Waters 77

01 समुद्रज्येष्टाः सलिलस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः ।
इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

02 या आपो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।
स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

03 यासां राजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥

04 यासु राजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मद॑न्ति ।
वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥