०३५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘शं न इन्द्राग्नी’ इति पञ्चदशर्चं द्वितीयं सूक्तम् । अत्रेयमनुक्रमणिका- शं नः पञ्चोना शान्तिः ’ इति । वसिष्ठ ऋषिः । त्रिष्टुप् छन्दः । वैश्वदेवं ह ’ इत्युक्तत्वादिदमपि वैश्वदेवम् । महानाम्नीव्रत एतत् सूक्तं जप्यम् । तथा च सूत्रितं - भद्रं कर्णेभिः शृणुयाम देवाः शं न इन्द्राग्नी भवतामवोभिः’ (आश्व. श्रौ. ८. १४) इति । एव….सु ॥

Jamison Brereton

35 (551)
All Gods
Vasiṣṭha Maitrāvaruṇi
15 verses: triṣṭubh
This fifteen-verse hymn is in competition for the most boring hymn in the R̥gveda (a competition in which there are remarkably few entries). In the first thirteen verses every pāda begins with the indeclinable word śám “luck, weal” in the hardly varying formula “luck for us be X,” with X a god or gods, power, or sacrificial element. There is generally a rationale for the groupings found in each

verse, though it not always transparent (see, e.g., vs. 3). The final two verses (14–15) inclusively beg all the gods in various groupings to enjoy the praise and grant space to us.

Jamison Brereton Notes

All Gods As indicated in the published introduction, this hymn is remarkably monotonous and has no real content – simply the unbroken repetition of the wish that various gods or natural elements “be luck” (śám) for us. It therefore needs and deserves very little comment. Besides the deities mentioned in each vs., what variety there is in the hymn is found in the adjuncts associated with each one, often a characterizing adjective (e.g., 1b) or an oblique case form expressing accompaniment (e.g., 1a) or circumstance (e.g., 1d). The 1st 13 vss. follow a fairly rigid template: # śáṃ (naḥ) GOD NAME (ADJUNCT) (“BE”) (with the latter expressed by a 3rd ps. impv. of √bhū or √as, or gapped; there seems no functional difference between √as and √bhū in this hymn). The order of adjunct and “be” can be flipped. Sometimes a single god (or god pair) occupies a pāda; sometimes two separate śám clauses are found in a pāda. In the former case, the adjuncts fill the extra space, while in the latter case the god/power name is all there is room for. In a few cases, noted below, the pattern is broken by the substitution of a verb other than ‘be’.

01 शं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।
शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥

02 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑ ।
शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥

03 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ ।
शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥

04 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् ।
शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥

05 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु ।
शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥

06 शं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ ।
शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥

07 शं नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः ।
शं नः॒ स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व१॑ः॒ शम्व॑स्तु॒ वेदिः॑ ॥

08 शं नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु ।
शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ॥

09 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः ।
शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥

10 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः ।
शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥

11 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु ।
शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥

12 शं नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑ ।
शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥

13 शं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॑ः॒ शं स॑मु॒द्रः ।
शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥

14 आदित्या रुद्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः ।
शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥

15 ये देवानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥