०३४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

तृतीयेऽनुवाके द्वाविंशतिसूक्तानि । तत्र ‘प्र शुक्रा’ इति पञ्चविंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका - प्र शुक्रा पञ्चाधिका वैश्वदेवं हाद्या एकविंशतिद्विपदा अब्जामहेरर्धर्च उत्तरोऽहिर्बुध्न्याय ’ इति । वसिष्ठ ऋषिः । आद्या एकविंशतिर्द्विपदा विंशत्यक्षरा विराजो द्वाविंशायाश्चतस्रस्त्रिष्टुभः । विश्वे देवा देवता । व्यूळ्हे दशरात्रे चतुर्थेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च - प्र शुक्रैत्विति वैश्वदेवम् ’ (आश्व. श्रौ. ८.८) इति । षोडशिनि ‘आ धूर्ष्वस्मा इति द्विपदा ’ (आश्व. श्रौ. ६. २) इति । महाव्रतेऽप्येषा द्विपदा। तथैव पञ्चमारण्यके सूत्रितं - आ धूर्ष्वस्मा इत्येका सूददोहाः’ (ऐ. आ. ५. २. २) इति ॥

Jamison Brereton

34 (550)
All Gods (except Ahi 16, Ahi Budhnya 17a)
Vasiṣṭha Maitrāvaruṇi
25 verses: dvipadā 1–21, triṣṭubh 22–25
This loosely structured hymn intersperses verses relating to the sacrifice, especially its poetic portion (e.g., vss. 1, 4–5, 8–9), with verses dedicated to particular gods.

In the early parts of the hymn, the verses to gods are structured as riddles, and the god is not named: Indra in verse 3, Savitar in verse 4, Agni (?) in verse 7. But in later parts of the hymn the gods and divine forces are identified, starting with Varuṇa in verses 10–11. Minor gods predominate in this section (e.g., Ahi Budhnya, the Serpent of the Deep, vss. 16–17), through verse 23. There are also several interludes requesting help against hostility and bodily harm (vss. 12–13, 18–19). The final two verses call on many of the major gods of the pantheon, without distinguishing characteristics.
There is a distinct watery theme running throughout the hymn, beginning with the waters themselves (vss. 2–3). When Varuṇa is mentioned (vss. 10–11), it is in his association with waters, a mostly later quality of Varuṇa’s. The Child of the Waters (Apām Napāt, vs. 15) and the “water-born” Serpent of the Deep (vss. 16–17) con
tribute to this aqueous environment, and the waters themselves reappear in verse 23. The reason for this emphasis on water is not clear.

Jamison Brereton Notes

All Gods Renou characterizes this hymn as “invitation without praise.” The first 21 (or actually 20 and a half) vss. of this 25-vs. hymn are in Dvipadā meter. Despite its name, this meter should be considered to consist of four pādas of 5 syllables each, since verbs located in the 6th syllable of a putative 10-syl. pāda are generally accented (see 3b, d, 4b, 6b, 20d); however, consider 14d, 17d, where verbs in that position are unaccented. Those two violations fall in the latter part of the Dvipadā portion and may be beginning the transition to Triṣṭubh, which takes over in the 2nd half of vs. 21. On the meter see Oldenberg, Prol. 95-98.

01 प्र शुक्रैतु - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ शुक्र ए᳓तु देवी᳓ मनीषा᳓
अस्म᳓त् सु᳓तष्टो र᳓थो न᳓ वाजी᳓

02 विदुः पृथिव्या - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

विदुः᳓ पृथिव्या᳓ दिवो᳓ जनि᳓त्रं
शृण्व᳓न्ति आ᳓पो अ᳓ध क्ष᳓रन्तीः

03 आपश्चिदस्मै पिन्वन्त - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓पश् चिद् अस्मै पि᳓न्वन्त पृथ्वी᳓र्
वृत्रे᳓षु शू᳓रा मं᳓सन्त उग्राः᳓

04 आ धूर्ष्वस्मै - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ धूर्षु᳓ अस्मै द᳓धात अ᳓श्वान्
इ᳓न्द्रो न᳓ वज्री᳓ हि᳓रण्यबाहुः

05 अभि प्र - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ प्र᳓ स्थात अ᳓हेव यज्ञं᳓
या᳓तेव प᳓त्मन् त्म᳓ना हिनोत

06 त्मना समत्सु - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

त्म᳓ना सम᳓त्सु हिनो᳓त यज्ञं᳓
द᳓धात केतुं᳓ ज᳓नाय वीर᳓म्

07 उदस्य शुष्माद्भानुर्नार्त - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

उ᳓द् अस्य शु᳓ष्माद् भानु᳓र् न᳓ आर्त
बि᳓भर्ति भार᳓म् पृथिवी᳓ न᳓ भू᳓म

08 ह्वयामि देवाँ - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

ह्व᳓यामि देवाँ᳓ अ᳓यातुर् अग्ने
सा᳓धन्न् ऋते᳓न धि᳓यं दधामि

09 अभि वो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ वो देवीं᳓ धि᳓यं दधिध्वम्
प्र᳓ वो देवत्रा᳓ वा᳓चं कृणुध्वम्

10 आ चष्थ - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ चष्ट आसाम् पा᳓थो नदी᳓नां
व᳓रुण उग्रः᳓ सह᳓स्रचक्षाः

11 राजा राष्थ्रानाम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

रा᳓जा राष्ट्रा᳓नाम् पे᳓शो नदी᳓नाम्
अ᳓नुत्तम् अस्मै क्षत्रं᳓ विश्वा᳓यु

12 अविष्थो अस्मान्विश्वासु - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓विष्टो अस्मा᳓न् वि᳓श्वासु विक्षु᳓
अ᳓द्युं कृणोत शं᳓सं निनित्सोः᳓

13 व्येतु दिद्युद्द्विषामशेवा - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि᳓ एतु दिद्यु᳓द् द्विषा᳓म् अ᳓शेवा
युयो᳓त वि᳓ष्वग् र᳓पस् तनू᳓नाम्

14 अवीन्नो अग्निर्हव्यान्नमोभिः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓वीन् नो अग्नि᳓र् हव्या᳓न् न᳓मोभिः
प्र᳓यिष्ठो+ अस्मा अधायि स्तो᳓मः

15 सजूर्देवेभिरपां नपातम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

सजू᳓र् देवे᳓भिर् अपां᳓ न᳓पातं
स᳓खायं कृध्वं शिवो᳓ नो अस्तु

16 अब्जामुक्थैरहिं गृणीषे - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अब्जा᳐᳓म् उक्थइ᳓र् अ᳓हिं गृणीषे
बुध्ने᳓ नदी᳓नां र᳓जस्सु षी᳓दन्

17 मा नोऽहिर्बुध्न्यो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

मा᳓ नो अ᳓हिर् बुध्नि᳓यो रिषे᳓ धान्
मा᳓ यज्ञो᳓ अस्य स्रिधद् ऋतायोः᳓

18 उत न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ न एषु᳓ नृ᳓षु श्र᳓वो धुः
प्र᳓ राये᳓ यन्तु श᳓र्धन्तो अर्यः᳓

19 तपन्ति शत्रुम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓पन्ति श᳓त्रुं सु᳓वर् ण᳓ भू᳓मा
महा᳓सेनासो अ᳓मेभिर् एषाम्

20 आ यन्नः - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓न् नः प᳓त्नीर् ग᳓मन्ति अ᳓छा
त्व᳓ष्टा सुपाणि᳓र् द᳓धातु वीरा᳓न्

21 प्रति न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ति न स्तो᳓मं त्व᳓ष्टा जुषेत
सिया᳓द् अस्मे᳓ अर᳓मतिर् वसूयुः᳓

22 ता नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता᳓ नो रासन् रातिषा᳓चो व᳓सूनि
आ᳓ रो᳓दसी वरुणानी᳓ शृणोतु
व᳓रूत्रीभिः सुशरणो᳓ नो अस्तु
त्व᳓ष्टा सुद᳓त्रो वि᳓ दधातु रा᳓यः

23 तन्नो रायः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् नो रा᳓यः प᳓र्वतास् त᳓न् न आ᳓पस्
त᳓द् रातिषा᳓च ओ᳓षधीर् उत᳓ द्यउः᳓
व᳓नस्प᳓तिभिः पृथिवी᳓ सजो᳓षा
उभे᳓ रो᳓दसी प᳓रि पासतो नः

24 अनु तदुर्वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓नु त᳓द् उर्वी᳓ रो᳓दसी जिहाताम्
अ᳓नु द्युक्षो᳓ व᳓रुण इ᳓न्द्रसखा
अ᳓नु वि᳓श्वे मरु᳓तो ये᳓ सहा᳓सो
रायः᳓ सियाम धरु᳓णं धिय᳓ध्यै

25 तन्न इन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् न इ᳓न्द्रो व᳓रुणो मित्रो᳓ अग्नि᳓र्
आ᳓प ओ᳓षधीर् वनि᳓नो जुषन्त
श᳓र्मन् सियाम मरु᳓ताम् उप᳓स्थे
यूय᳓म् पात सुअस्ति᳓भिः स᳓दा नः