०२६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ न सोम इन्द्रम्’ इति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रम्यते– ’ न सोमः पञ्च’ इति । महाव्रत उक्तो विनियोगः ॥

Jamison Brereton

26 (542)
Indra
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
This brief hymn displays several competing yet complementary types of structure. On the one hand, the first two verses respond to each other and establish pressed soma and hymns as the linked indispensible requisites of the sacrifice to Indra; the doubly negative formulation of the first half of verse 1 is especially striking. The last two verses (4–5) also respond to each other, each beginning with evā́ “in just this way.” These two pairs of verses highlight the excluded verse 3, the middle verse, as an omphalos, and this verse does contrast with the rest of the hymn in several ways. It is the only place where Indra’s deeds are spoken of, and it also contains in its second half a striking simile (the only simile describing Indra in the hymn), in which the submission of fortresses to Indra is compared to the submission of cowives to their common husband. Thus verse 3 is in a sense a miniature example of proper praise-poetry, celebrating a god’s mythic exploits in artful language.
A different structural feature pairs verse 1 with the final verse 5, in opposition to the three middle verses (2–4). In the first verse the speaker is “I”; in the last (vs. 5) it is Vasiṣṭha, who is doubtless identical with the “I” of verse

Jamison Brereton Notes

Indra

01 न सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तासः॑ ।
तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥

02 उक्थउक्थे सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे (समाप्ते समाप्ते) म॒घवा॑नꣳ सु॒तासः॑ ।
यद् ईꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ (=समानबलाः) अव॑से॒ हव॑न्ते ।

03 चकार ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धसः॑ सु॒तेषु॑ ।
जनी॑रिव॒ पति॒रेकः॑ समा॒नो नि मा॑मृजे॒ पुर॒ इन्द्रः॒ सु सर्वाः॑ ॥

04 एवा तमाहुरुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म् ।
मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ॥

05 एवा वसिष्ट - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।
स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥