०१५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उपसद्याय’ इति पञ्चदशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तम्– ’ उपसद्याय पञ्चोना गायत्रम्’ इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - उपसद्याय त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेत्’ (आश्व. श्रौ. ४.१३) इति । उपसदि पौर्वाह्णिक्याम् ‘उपसद्याय’ इत्याद्यास्तिस्र ऋचः सामिधेन्यः। सूत्र्यते च -उपसद्याय मीळ्हुष इति तिस्र एकैकां त्रिरनवानम्’ (आश्व. श्रौ. ४. ८) इति । पवित्रेष्ट्याम् ’ अग्नी रक्षांसि’ इत्येषा प्रथमाज्यभागानुवाक्या । सूत्रितं च–’ पावकवन्तावाज्यभागावग्नी रक्षांसि सेधति’ (आश्व. श्रौ. २.१२) इति । अन्वारम्भणीयायामग्नेर्भगिनो याज्या । सूत्रितं च- आ सवं सवितुर्यथा स नो राधांस्या भर’ (आश्व. श्रौ. २. ८) इति । स्वस्त्ययन्यामिष्टौ ‘अग्ने रक्षा णः’ इति प्रथमाज्यभागानुवाक्या । सूत्रितं च - ‘स्वस्त्ययन्यां रक्षितवन्तावग्ने रक्षा णो अंहसः’ (आश्व. श्रौ. २.१०) इति ॥

Jamison Brereton

15 (531)
Agni
Vasiṣṭha Maitrāvaruṇi
15 verses: gāyatrī, arranged in trcas ̥
This hymn divides into five tr̥cas. The first triplet of verses defines Agni as the clan fire, which lives close to the family and protects it. In the second triplet Agni is invoked to be present as the fire of the sacrifice. Structurally, the second triplet replicates the first, since the second two verses in each form a single syntactic unit that begins with a relative clause and continues with an imperative. This repeated structure iconically suggests the identity of the clan fire and the sacrificial fire, and in the third triplet the sacrificial fire and the clan fire are explicitly blended. Agni represents the clanlord and he receives the sacrificial oblations (vs. 7). Through the sacrifice Agni provides the clan with “heroes,” the male children who guarantee the prosperity of the clan. In verse 9, as also in VII.1.14, the ákṣarā refers to both a syllable—its primary meaning—and a cow that always gives milk. Thus, the “syl lable” of the poets comes with thousands of syllables, and because their speech is an inexhaustible cow, it brings thousands of cattle.
The fourth tr̥ca takes Agni into the sphere of the minor Ādityas, Savitar, Bhaga, and the mysterious Diti, who is here the personification of giving embodied in the sacrificial fire. Geldner suggests that Diti is the female counterpart of Bhaga, but Diti is as easily male (and we believe more likely so) as female. Diti and Aditi, the mother of the Ādityas, appear to be in a systematic grammatical relationship, with the latter being a negated version of the former. But here Diti is not the opposite of Aditi but seemingly one of her children, since Diti appears alongside other Ādityas.
If the fourth tr̥ca emphasizes the gifts of the Agni, the last appeals for his power to protect from bad times and evil people.

01 उपसद्याय मीळ्हुष - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः ।
यो नो॒ नेदि॑ष्ठ॒माप्य॑म् ॥

02 यः पञ्च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यः पञ्च॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥

03 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ ।
उ॒तास्मान्पा॒त्वंह॑सः ॥

04 नवं नु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनम् ।
वस्वः॑ कु॒विद्व॒नाति॑ नः ॥

05 स्पार्हा यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा ।
अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥

06 सेमां वेतु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ ।
यजि॑ष्ठो हव्य॒वाह॑नः ॥

07 नि त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नि त्वा॑ नक्ष्य विश्पते द्यु॒मन्तं॑ देव धीमहि ।
सु॒वीर॑मग्न आहुत ॥

08 क्षप उस्रश्च - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यम् ।
सु॒वीर॒स्त्वम॑स्म॒युः ॥

09 उप त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यन्ति धी॒तिभिः॑ ।
उपाक्ष॑रा सह॒स्रिणी॑ ॥

10 अग्नी रक्षांसि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः ।
शुचिः॑ पाव॒क ईड्यः॑ ॥

11 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो ।
भग॑श्च दातु॒ वार्य॑म् ॥

12 त्वमग्ने वीरवद्यशो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ ।
दिति॑श्च दाति॒ वार्य॑म् ॥

13 अग्ने रक्षा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने॒ रक्षा॑ णो॒ अंह॑सः॒
प्रति॑ ष्म देव॒ रीष॑तः(=हिंसतः)
तपि॑ष्ठैर॒जरो॑ दह ॥

14 अधा मही - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये ।
पूर्भ॑वा श॒तभु॑जिः ॥

15 त्वं नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः ।
दिवा॒ नक्त॑मदाभ्य ॥