०१४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘समिधा जातवेदसे’ इति तृचं चतुर्दशं सूक्तं वसिष्ठस्यार्षमाग्नेयम् । आद्या बृहती द्वितीयातृतीये त्रिष्टुभौ । तथा चानुक्रम्यते - ‘समिधा बृहत्यादि’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

14 (530)
Agni
Vasiṣṭha Maitrāvaruṇi
3 verses: br̥hatī 1, triṣṭubh 2, 3
This hymn marks the raising of the sacrificial fire by placing kindling, by pouring ghee, and by reciting praises and invocations, which verbal products, as much as the wood and ghee, bring the fire to life. Noteworthy in this hymn is the repetition of an emphatic vayám “we” at the beginning of each pāda in verse 2, continuing its placement in 1d. The poet is drawing the god’s attention not only to the forms of ritual service he is being offered, but also to the poet and his people as those offer
ing that service.

01 समिधा जातवेदसे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः ।
ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥

02 वयं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र ।
व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥

03 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः ।
तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥