०११

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ महाँ असि’ इति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । ‘महान्’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

11 (527)
Agni
Vasiṣṭha Maitrāvaruṇi
5 verses: triṣṭubh
The keywords in this hymn are ā́ “hither” and ihá “here.” The poet asks that Agni come “hither” (vs. 1c) to sacrifice “here” (vss. 1d, 3c). And not only should Agni come, but he should also bring the gods “hither” (vs. 5a) to enjoy the sacrifice “here” (vs. 5b). The last pāda—excluding the Vasiṣṭha signature pāda—presents an interesting twist, for the poet asks that this sacrifice, the sacrifice that is at this place on earth, that is here where he has asked Agni to come and here where he is to bring the gods, be placed “in heaven among the gods” (vs. 5c). At the end, therefore, what is present and local should become celestial and divine.
Verse 3 of this hymn presents an additional puzzle. What does it mean when it says that good things become visible in Agni “three times at night”? Following Sāyaṇa, Geldner argues that “night” here means the whole day, and therefore the reference is to the three soma-pressings. Recognizing the difficulty of this interpre
tation, Oldenberg wonders whether there might be a reference here to an Atirātra or “overnight” rite. We agree and think that the reference here is to the rites that take place at night. But what rites these are or why “good things” are visible in the fire during them remains unclear.

01 महाँ अस्यध्वरस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते ।
आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥

02 त्वामीळते अजिरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्तः॒ सद॒मिन्मानु॑षासः ।
यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥

03 त्रिश्चिदक्तोः प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य ।
म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥

04 अग्निरीशे बृहतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ ।
क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥

05 आग्ने वह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् ।
इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥