००५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ प्राग्नये तवसे’ इति नवर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । तथा चानुक्रान्तं – प्राग्नये नव वैश्वानरीयं तु’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

5 (521)
Agni Vaiśvānara
Vasiṣṭha Maitrāvaruṇi
9 verses: triṣṭubh
The hymn invokes Agni as both the fire on earth and the sun in heaven. More spe cifically, Agni is a tribal fire, which here represents an aggregation of clans in the Pūru tribe (vs. 3). This hymn thus accords with VII.19.3, in which Indra also sup ports the Pūru tribe, but contrasts with VII.18.13, in which Indra supports Sudās, the enemy of the Pūru. As Proferes (2007: 46–49) details, it is as a tribal fire and as the sun that Agni is called Vaiśvānara, a name repeated in each of the first five verses and then again in the last two (8–9).
The hymn begins with a statement of Agni’s presence in heaven and on earth, nurtured by both the gods and priests (vs. 1). In the second verse Agni is called the master of both flowing and pooling waters, a theme echoed in verse 8, the second to last verse, in which Agni is asked to send the “refreshing drink,” which might be the rain for humans or the soma for the gods or both. Having descended to earth, Agni’s radiance extends to the Ārya clans (vs. 2cd). In verse 3 the víśaḥ… aśiknīḥ “dark clans” are Dasyus (vs. 6), but they are not dark because they are “dark-skinned,” as the description is often interpreted, but rather because they represent powers of darkness opposed to the Āryas (cf. Hock 1999). Note that the brilliance of Agni in 3cd breaks apart the “dark clans” and, as light, disperses darkness. Or likewise in verse 6 Agni drives away the Dasyus, providing a “broad light” for Āryas. As fire and sun, Agni extends his light throughout the worlds (vs. 4). In verse 5, the middle verse of the hymn, the poet concretizes Agni as the present sacrificial fire, who guards and prospers the different communities and as both the sacrificial fire and the sun, both of which appear in the early morning as beacons of the day.

01 प्राग्नये तवसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।
यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥

02 पृष्थो दिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू॑नां वृष॒भः स्तिया॑नाम् ।
स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥

03 त्वद्भिया विश - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि ।
वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥

04 तव त्रिधातु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचन्त ।
त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥

05 त्वामग्ने हरितो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः॑ ।
पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्ना॑म् ॥

06 त्वे असुर्यण्ट् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षन्त॑ ।
त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥

07 स जायमानः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः ।
त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥

08 तामग्ने अस्मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः ।
यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥

09 तं नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व ।
वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥