०६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ विश्वेषां वः ‘इत्येकादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं मैत्रावरुणम् । तथा चानुक्रम्यते – ‘ विश्वेषां मैत्रावरुणम्’ इति । सूक्तविनियोगो लैङ्गिकः । मैत्रावरुणे पशौ ‘ आ यातं मित्रावरुणा ’ इति पशुपुरोडाशस्यानुवाक्या । सूत्रितं च - ‘ आ यातं मित्रावरुणा सुशस्त्या नो मित्रावरुणा हव्यजुष्टिम् ’ ( आश्व. श्रौ. ३. ८ ) इति । व्यूळ्हे दशरात्रे सप्तमेऽहनि प्रउगशस्त्रे ‘प्र यद्वाम् इति मैत्रावरुणस्तृतीयस्तृचः । तथा च सूत्रितं - ‘ प्र यद्वां मित्रावरुणा स्पूर्धन्ना गोमता नासत्या रथेन ’ ( आश्व. श्रौ. ८.९ ) इति ।।

Jamison Brereton

67 (508)
Mitra and Varuṇa
Bharadvāja Bārhaspatya
11 verses: triṣṭubh
This is the only hymn dedicated to Mitra and Varuṇa in Maṇḍala VI, though Indra and Varuṇa are the recipients of the next, unremarkable hymn. By contrast, this hymn is obscure in reference and meaning, and full of rare words, unclear morpho logical forms, contorted phraseology, puzzling imagery, and ellipses difficult to fill. Our interpretation of the hymn both in detail and in general outline differs from the many incompatible interpretations offered by other scholars (differences that we cannot discuss here), but our interpretation does produce a clear structure within which the many puzzles can be evaluated.
The hymn begins straightforwardly enough, with an exhortation to the priests to offer ritual praise to Mitra and Varuṇa (vs. 1) and an invitation to the two gods to come to our ritual sacrifice (vss. 2, 3ab). This first section ends (3cd), in our view, with an elaborated version of 1ab, declaring the gods’ power to control even the rich and powerful.
The ritual context returns later in the hymn (vss. 7–8), and the two ritually oriented portions frame a section relating to the birth of Mitra and Varuṇa from Aditi (vs. 4) and the powers they assumed to regulate the cosmos (vss. 5–6). The allusion to their birth recalls the lengthy birth narrative of the Maruts in the immediately preceding hymn (VI.66.1–5). With the return to the ritual situation, the two gods are first exhorted to drink the soma, whose preparation is described in enigmatic terms (vs. 7). In verse 8, again in our view, the two gods receive a summons from Agni (not named), the ritual fire through whom they will con sume ghee, because he finds they are not there. (See the calls in the structurally matching vss. 2–3.)
This absence leads to the final section of the hymn (vss. 9–11), which appears to treat the rivalry among competing sacrificers. If Mitra and Varuṇa are not at our sacrifice (vs. 8b), they must be elsewhere. The poet describes these competi tors in extremely negative terms (vs. 9) as violating the ordinances that are the most prominent feature of Mitra and Varuṇa’s moral command. In contrast, verse 10 presents the proper ritual behavior and attitudes of our side, ending with yet another affirmation of the gods’ power to control and set in place the people (10d, reminiscent of 1cd and 3cd). And in the final verse (11) we are ourselves properly placed in the shelter of Mitra and Varuṇa (a placement first requested in vs. 2), hoping for generous gifts when the soma sacrifice is performed. The last half-verse refers, in our view, to this sacrifice: the cows are the milk mixture pursuing the straight-flying soma; the bold bull in battle-lust is also the soma. But the expressions also evoke martial images appropriate to the rivalry among sacrificers found in the preceding two verses. It is worth not
ing that the preceding hymn also made brief allusion to sacrificial rivalry in its final verse (VI.66.11).

Jamison Brereton Notes

Mitra and Varuṇa

01 विश्वेषां वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।
सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ॥

02 इयं मद्वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ ।
य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥

03 आ यातम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।
सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जना॑ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥

04 अश्वा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वा॒ न या वा॒जिना॑ पू॒तब॑न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै ।
प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥

05 विश्वे यद्वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ ।
परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥

06 ता हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः ।
दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥

07 ता विग्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ ।
न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥

08 ता जिह्वया - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिरृ॒ते भूत् ।
तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥

09 प्र यद्वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ ।
न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥

10 वि यद्वाचम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः ।
आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥

11 अवोरित्था वाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु ।
अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥