०६५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ एषा स्या ’ इति षड़ृचं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभम् । अनुक्रम्यते च – ’ एषा स्या ’ इति । ‘उषस्यं तु ’ इति पूर्वसूक्ते उक्तत्वात् इदमपि उषोदेवताकम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ।।

Jamison Brereton

65 (506)
Dawn
Bharadvāja Bārhaspatya
6 verses: triṣṭubh
In virtual mirror-image to the previous hymn, this one begins with a single Dawn, but turns for some verses (2–4) to the plural Dawns, before returning to a single Dawn in the final two verses (5–6). The structure of this hymn is more cunning than the somewhat bland VI.64, however. The poet uses identical pāda openings (4a, 4b, 4c, 5a: idā́ [hí] “[for] right now…”), with insistence on the here-and-now, to modulate from the present situation and current poet to the mythological model for the dawn and the associated distribution of treasures, namely the Aṅgirases opening the Vala cave (vs. 5), which is presented as if it were happening now. As often when this myth is mentioned as a model for the singer (see, e.g., V.45), there is no mention of Indra, to whom the leadership in this deed is usually attributed. By the end of verse 5 the mythical and successful Aṅgirases have merged with the current poets, and the invocation of both is proclaimed as having come true. The connection between past and present is continued in the pleas for wealth and fame made in the last verse (6).

Jamison Brereton Notes

Dawn

01 एषा स्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः ।
या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥

02 वि तद्ययुररुणयुग्भिरश्वैश्चित्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः ।
अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥

03 श्रवो वाजमिषमूर्जम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।
म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥

04 इदा हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।
इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥

05 इदा हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ ।
व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥

06 उच्छा दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।
सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥