०६२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाष्टके प्रथमोऽध्याय आरभ्यते । षष्ठमण्डलस्य षष्ठेऽनुवाके चतुर्दश सूक्तानि । तत्र ‘स्तुषे नरा’ इत्येकादशर्चं प्रथम सूक्तम् । अत्रेयमनुक्रमणिका- स्तुष एकादशाश्विनं तु’ इति । मण्डलद्रष्टा बार्हस्पत्यो भरद्वाज ऋषिः । अनुक्तत्वात् त्रिष्टुप् । अश्विनौ देवता । प्रातरनुवाक आश्विने क्रतौ इदमादिके द्वे सूक्ते । आश्विनशस्त्रे चैते एव । सूत्रितं च- स्तुषे नरेति सूक्ते’ ( आश्व. श्रौ. ४. १५ ) इति ॥

Jamison Brereton

62 (503)
Aśvins
Bharadvāja Bārhaspatya
11 verses: triṣṭubh
The first five verses of this hymn cover the familiar ground of Aśvin hymns—the poet’s eager invitation to the two gods to drive to our sacrifice. Though the theme and sentiments are familiar, there are a number of nice touches—the enjambment across verse boundaries (1/2a; 2bcd/3a, at least in our opinion) and the play on the concepts of newer and older in verses 4–5. This section ends (5d) with the phrase, modifying the Aśvins, “providing bright gifts to the singer” (gr̥ṇaté citrárātī).
The following two verses (6–7) touch on several of the Aśvins’ famous deeds, especially the rescue of Bhujyu from the sea (vs. 6), but the two verses after that (8–9) take a detour, addressing other gods and urging them to take violent action against various enemies. The poet seems so agitated that he loses his grip on gram
mar: verse 9, concerning Mitra and Varuṇa, is syntactically fragmented, shift ing without warning or grammatical agreement between dual and singular and between 3rd and 2nd person. (We have not been able to render the full effect in English.)
Though verse 10 returns us to the Aśvins’ journey and to a more tranquil gram matical level, it too enlists the Aśvins to attack and also suggests that their journey to us was prompted by the failure of other men. The final verse gives no hint of the agitation in the immediately preceding verses and ends with the same phrase as verse 5, thus implicitly indicating the bipartite structure of the hymn.

Jamison Brereton Notes

Aśvins The first part of the hymn is marked by repeated dual prns. opening the vs. or hemistich: 1c yā́, 2a, 3a, 4a, 5a tā́, 5c yā́, 6a tā́. This pattern more or less coincides with the division of the hymn discussed in the published introduction. After the beg. of vs. 6 the pattern is broken and does not reappear.

01 स्तुषे नरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः ।
या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षतः॒ पर्यु॒रू वरां॑सि ॥

02 ता यज्ञमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः ।
पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥

03 ता ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः॑ ।
मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥

04 ता नव्यसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती ।
शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह॑न्ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥

05 ता वल्गू - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे ।
या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥

06 ता भुज्युम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः ।
अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥

07 वि जयुषा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः ।
द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥

08 यद्रोदसी प्रदिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा ।
तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥

09 यईं राजानावृतुथा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् ।
ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥

10 अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न ।
सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥

11 आ परमाभिरुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् ।
दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥