०६१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इयमददात्’ इति चतुर्दशर्चं द्वादशं सूक्तं भरद्वाजस्यार्षं सरस्वतीदेवताकम् । आदितस्तिस्रो जगत्यः त्रयोदश्यपि जगती चतुर्दशी त्रिष्टुप् शिष्टा गायत्र्यः । तथा चानुक्रान्तम्— इयं षळूना सारस्वतं त्रिजगत्यादि जगतीत्रिष्टुबन्तम्’ इति । अत्र शौनकः– इयमित्येतदाद्यं तु सूक्तं सारस्वतं जपेत् । द्विजः प्रातः शुचिर्भूत्वा वाग्मी भवति बुद्धिमान्’ (ऋग्वि. २. २९५) इति । पार्ष्ठिके षष्ठेऽहनि प्रउगे ’ इयमददात्’ इति सारस्वतस्तृचः । सूत्रितं च— इयमददाद्रभसमृणच्युतमिति प्रउगम्’ (आश्व. श्रौ. ८. १) इति ॥

Jamison Brereton

61 (502)
Sarasvatı̄
Bharadvāja Bārhaspatya
14 verses: jagatī 1–3, gāyatrī 4–12, jagatī 13, triṣṭubh 14, organized in tr̥cas
This hymn has a metrical structure similar to the preceding one, VI.60: it is orga nized in tr̥cas, with the first tr̥ca (vss. 1–3) in a trimeter meter, the next three tr̥cas in

dimeter (4–12), a return to the original meter in verse 13, and, here, a final verse (14) in yet a different meter. The complexity of the meter corresponds roughly with the density of the thought: the first tr̥ca is rich in imagery and particularities; the follow ing three tr̥cas are less adorned and more generic, though Sarasvatī’s riverine nature is clear, especially in the second of these tr̥cas, verses 7–9. The hymn ends with a final
statement of her superiority (vs. 13) and a plea for her aid and sustenance (vs. 14). The sheer power of the river and the potential menace of her relentless flow are nicely conveyed, especially in the first tr̥ca, where she punishes a series of human foes and even destroys the mountains while rewarding her praisers. In parts of the hymn, these rewards are clearly related to her identity as river—the streambeds in verse 3, the milk we pray for in verse 14—but in others the connection is not clear, especially the gift to Vadhryaśva of (apparently) a son Divodāsa, which opens the hymns. The hostile Br̥saya of verse 3 is also unclear: the name occurs only once elsewhere in the R̥gveda (I.93.4) in similar context.

Jamison Brereton Notes

Sarasvatī On the structure of this hymn and its similarity to the immediately preceding one, see published introduction.

01 इयमददाद्रभसमृणच्युतं दिवोदासम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इय᳓म् अददाद् रभस᳓म् ऋणच्यु᳓तं
दि᳓वोदासं वध्रिअश्वा᳓य दाशु᳓षे
या᳓ श᳓श्वन्तम् आचखा᳓दावस᳓म् पणिं᳓
ता᳓ ते दात्रा᳓णि तविषा᳓ सरस्वति

02 इयं शुष्मेभिर्बिसखा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इयं᳓ शु᳓ष्मेभिर् बिसखा᳓ इवारुजत्
सा᳓नु गिरीणां᳓ तविषे᳓भिर् ऊर्मि᳓भिः
पारावतघ्नी᳓म् अ᳓वसे सुवृक्ति᳓भिः
स᳓रस्वतीम् आ᳓ विवासेम धीति᳓भिः

03 सरस्वति देवनिदो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓रस्वति देवनि᳓दो नि᳓ बर्हय
प्रजां᳓ वि᳓श्वस्य बृ᳓सयस्य मायि᳓नः
उत᳓ क्षिति᳓भ्यो अव᳓नीर् अविन्दो
विष᳓म् एभ्यो अस्रवो वाजिनीवति

04 प्र णो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ णो देवी᳓ स᳓रस्वती
वा᳓जेभिर्+++(=रसैर्, अश्वैः, जितैः)+++ वाजि᳓नीवती ।
धीना᳓म् अवित्र्य् अ᳙वतु

05 यस्त्वा देवि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स् त्वा देवि सरस्वति
उपब्रूते᳓ ध᳓ने हिते᳓
इ᳓न्द्रं न᳓ वृत्रतू᳓रिये

06 त्वं देवि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ देवि सरस्वति
अ᳓वा वा᳓जेषु वाजिनि
र᳓दा पूषे᳓व नः सनि᳓म्

07 उत स्या - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्या᳓ नः स᳓रस्वती
घोरा᳓ हि᳓रण्यवर्तनिः
वृत्रघ्नी᳓ वष्टि सुष्टुति᳓म्

08 यस्या अनन्तो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓स्या अनन्तो᳓ अ᳓ह्रुतस्
त्वेष᳓श् चरिष्णु᳓र् अर्णवः᳓
अ᳓मश् च᳓रति रो᳓रुवत्

09 सा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सा᳓ नो वि᳓श्वा अ᳓ति द्वि᳓षः
स्व᳓सॄर् अन्या᳓ ऋता᳓वरी
अ᳓तन्न् अ᳓हेव सू᳓रियः

10 उत नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नः प्रिया᳓ प्रिया᳓सु
+++(कृत्तिका-रूप-)+++सप्त᳓-स्वसा सु᳓जुष्टा ।
+++(प्रजापति-शकट-स्था)+++ स᳓रस्वती स्तो᳓म्या भूत्

11 आपप्रुषी पार्थिवान्युरु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आपप्रु᳓षी पा᳓र्थिवानि
उरु᳓ र᳓जो अन्त᳓रिक्षम्
स᳓रस्वती निद᳓स् पातु

12 त्रिषधस्था सप्तधातुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिषध᳓स्था सप्त᳓धातुः
प᳓ञ्च जाता᳓ वर्ध᳓यन्ती
वा᳓जे-वाजे ह᳓विया भूत्

13 प्र या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ या᳓ महिम्ना᳓ महि᳓नासु चे᳓किते
द्युम्ने᳓भिर् अन्या᳓ अप᳓साम् अप᳓स्तमा
र᳓थ इव बृहती᳓ विभ्व᳓ने कृता᳓
उपस्तु᳓त्या चिकितु᳓षा स᳓रस्वती

14 सरस्वत्यभि नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓रस्वति अभि᳓ नो नेषि व᳓स्यो
मा᳓प स्फरीः प᳓यसा मा᳓ न आ᳓ धक्
जुष᳓स्व नः सखिया᳓ वेशि᳓या च
मा᳓ त्व᳓त् क्षे᳓त्राणि अ᳓रणानि गन्म