०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रा नु पूषणा ’ इति षड़ृचमष्टमं सूक्तं भरद्वाजस्यार्षं गायत्रमैन्द्रापौष्णम् । अनुक्रान्तं च – ‘ इन्द्रा न्वैन्द्रं च ’ इति । गतो विनियोगः ॥

Jamison Brereton

57 (498)
Indra and Pūsaṇ
Bharadvāja Bārhaspatya
6 verses: gāyatrī
Indra and Pūṣan are invoked together at the very beginning of this hymn, in a construction (the dual dvandva) that implies habitual intimacy. In the next two verses (2–3) their contrastive attributes are used as definitional descriptors; in verse 2 Indra is the first identified, while in verse 3 the order is the opposite. The end of verse 3 and verse 4 seem to background Pūṣan while foregrounding Indra’s great deeds, but the final two verses (5–6) return them to equality, and indeed in both verses Pūṣan is mentioned first, with Indra almost an afterthought. The implied equipoise between the two gods would of course be amusing to a Vedic audience, given the sharp distinction between their importance in the pantheon.
In the translation we have retained as much as possible the order of the ele ments, even though this violates normal English patterns, because the balance between the two gods and their qualities is conveyed by their careful stationing in the verse.

Jamison Brereton Notes

Pūṣan and Indra

01 इन्द्रा नु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ ।
हु॒वेम॒ वाज॑सातये ॥

02 सोममन्य उपासदत्पातवे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वोः॑ सु॒तम् ।
क॒र॒म्भम॒न्य इ॑च्छति ॥

03 अजा अन्यस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता ।
ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥

04 यदिन्द्रो अनयद्रितो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः ।
तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥

05 तां पूष्णः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व ।
इन्द्र॑स्य॒ चा र॑भामहे ॥

06 उत्पूषणं युवामहेऽभीशूँरिव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः ।
म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥