०५२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘न तद्दिवा’ इति सप्तदशर्चं तृतीयं सूक्तम् ऋजिश्वन आर्षं वैश्वदेवम् । आदितः षट् त्रिष्टुभः सप्तम्याद्याः षट् गायत्र्यस्त्रयोदशी त्रिष्टुप् चतुर्दशी जगती शिष्टास्तिस्रस्त्रिष्टुभः । तथा चानुकान्तं – ‘न तत्त्र्यूना सप्तम्याद्याः षड्गायत्र्यश्चतुर्दशी जगती ’ इति । गतो विनियोगः ।।

Jamison Brereton

52 (493)
All Gods
R̥jiśvan Bhāradvāja
17 verses: triṣṭubh 1–6, gāyatrī 7–12, triṣṭubh 13, jagatī 14, triṣṭubh 15–17, generally arranged in trcas ̥
This final, seventeen-verse hymn of the short All God cycle of Maṇḍala VI is met rically and thematically non-unified, and probably consists of originally separate pieces later joined together. (So also Oldenberg 1888: 199–200.) The first twelve verses divide into four tr̥cas, the first two in one meter, the second two in another. The first tr̥ca (vss. 1–3) inveighs against a rival sacrificer and calls on the Maruts and Soma to destroy him, in lively and imaginative terms. In style, though not in meter, it more closely resembles verses 13–15 of the preceding hymn VI.51 than what follows. The second tr̥ca (vss. 4–6) is more staid, but notable for calling on not only the standard deities but also on natural phenomena for aid. The remainder of the hymn is generic and somewhat repetitive, urging the gods in general to hear our calls and partake of our sacrifice. Relatively few gods are mentioned by name; there

is instead an effort to include all the gods, whatever their current or original loca tion (see esp. vss. 13, 15). After the first two tr̥cas, the language is for the most part easy and without much character.

Jamison Brereton Notes

All Gods For the structure of the hymn, see published introduction.

01 न तद्दिवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः ।
उ॒ब्जन्तु॒ तं सु॒भ्व१॑ः॒ पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥

02 अति वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् ।
तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥

03 किमङ्ग त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां नः॑ ।
किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥

04 अवन्तु मामुषसो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अव॑न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव॑न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः ।
अव॑न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव॑न्तु मा पि॒तरो॑ दे॒वहू॑तौ ॥

05 विश्वदानीं सुमनसः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् ।
तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥

06 इन्द्रो नेदिष्टमवसागमिष्टः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना ।
प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥

07 विश्वे देवास - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव॑म् ।
एदं ब॒र्हिर्नि षी॑दत ॥

08 यो वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति ।
तं विश्व॒ उप॑ गच्छथ ॥

09 उप नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये ।
सु॒मृ॒ळी॒का भ॑वन्तु नः ॥

10 विश्वे देवा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ ।
जु॒षन्तां॒ युज्यं॒ पयः॑ ॥

11 स्तोत्रमिन्द्रो मरुद्गणस्त्वष्थृमान्मित्रो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्तो॒त्रमिन्द्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा ।
इ॒मा ह॒व्या जु॑षन्त नः ॥

12 इमं नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज ।
चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥

13 विश्वे देवाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

14 विश्वे देवा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ ।
मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥

15 ये के - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ ।
ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥

16 अग्नीपर्जन्याववतं धियम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ ।
इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥

17 स्तीर्णे बर्हिषि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे ।
अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वम् ॥