०५१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘उदु त्यत्’ इति षोडशर्चं द्वितीयं सूक्तमृजिश्वन आर्षं वैश्वदेवम् । त्रयोदश्याद्यास्तिस्र उष्णिहः षोडश्यनुष्टुप् शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तम्- उदु त्यत्षोळश त्र्युष्णिगनुष्टुबन्तम् ’ इति । गतः सूक्तविनियोगः ॥

Jamison Brereton

51 (492)
All Gods
R̥jiśvan Bhāradvāja
16 verses: triṣṭubh 1–12, uṣṇih 13–15, anuṣṭubh 16
This sixteen-verse hymn falls metrically into three quite unequal portions: 1–12, 13–15, and 16. On the basis of both structure and content, it appears that these were originally at least two separate hymns. Verses 1–12 are unitary in tone, and the central, responsive verses 6–7 can be interpreted as an omphalos, supported by various lexical rings. (Oldenberg [1888: 199–200], however, divides these twelve verses into four tr̥ca hymns.)
The hymn so defined differs markedly from the last two All God hymns (VI.49– 50), which catalogue a series of gods and their attributes in an unordered list. This hymn, in contrast, is highly reminiscent of the Mitra, Varuṇa, and Sūrya hymns in Maṇḍala VII (VII.60–63), in which the Sun surveys the human world and bears wit ness to Mitra and Varuṇa about the innocence and guilt of men. Like those hymns, this begins with the rising of the sun (vss. 1–2); it then turns to praise of the Ādityas. The emphasis is on their truth and lack of deceit—Ādityan preoccupations.

The omphalos verses (6–7), marked by initial repeated mā́ “don’t!,” beg the gods not to subject us to undeserved punishment, thus implicitly claiming our innocence, which should be visible to the all-seeing Sun (though the final pāda of the follow ing vs. 8 seems to allow the possibility of a modicum of guilt). The remaining five verses (8–12) return to the theme of the truthful gods, with somewhat more insis tent prayers for grace and help. Toward the end, in verse 11, a larger group of gods is named: invocations of additional gods at the end of a hymn are very common. The last verse (12), naming the priestly family and summarizing the content and intent of the hymn that precedes it, is a typical final verse.
The remaining verses (13–16) may have been appended to this hymn because they chiefly concern various malefactors whom we wish to banish or destroy, including the cheat (ripú, vs. 13) and the (clearly human) “wolf” (vŕ̥ka, vs. 14), both of which were also mentioned as dangers in the omphalos verses (“cheat” vs. 7, “wolf” vs. 6).

Jamison Brereton Notes

All Gods For the structure of this hymn (or, rather, composite of two hymns), see published

introduction.

01 उदु त्यच्चक्षुर्महि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् ।
ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥

02 वेद यस्त्रीणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ ।
ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥

03 स्तुष उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् ।
अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥

04 रिशादसः सत्पतीँरदब्धान्महो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् ।
यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥

05 द्यौथ्ष्पितः पृथिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः ।
विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥

06 मा नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः ।
यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥

07 मा व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ।
विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥

08 नम इदुग्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् ।
नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥

09 ऋतस्य वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् ।
ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥

10 ते हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति ।
सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निरृ॒तधी॑तयो वक्म॒राज॑सत्याः ॥

11 ते न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पञ्च॒ जनाः॑ ।
सु॒शर्मा॑णः॒ स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥

12 नू सद्मानम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ ।
आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥

13 अप त्यम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् ।
द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥

14 ग्रावाणः सोम - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः ।
ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥

15 यूयं हि - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।
कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥

16 अपि पन्थामगन्महि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् ।
येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥