०५०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

पञ्चमेऽनुवाके द्वादश सूक्तानि । तत्र ‘हुवे वः’ इति पञ्चदशर्चं प्रथमं सूक्तमृजिश्वन आर्षं बहुदेवताकं त्रैष्टुभम् । ‘हुवे वः’ इत्यनुक्रान्तम् । गतः सूक्तविनियोगः ॥

Jamison Brereton

50 (491)
All Gods
R̥jiśvan Bhāradvāja
15 verses: triṣṭubh
Unlike the last hymn, with its tidy organization allotting one verse per god, this All God hymn casts a wider and more inclusive net with multiple gods some times mixed in a single verse, some gods given more than one verse (Maruts, vss. 4–5), and marginally divinized figures, like the Waters (vs. 7), also addressed. The first verse establishes this messy inclusiveness, calling on Aditi, the three principal Ādityas (Varuṇa, Mitra, and Aryaman), Agni, Savitar, Bhaga, and the “rescuer gods,” who may, but need not be, the Maruts. The hymn also has a more direct and intimate feel than VI.49: although both hymns mix 2nd-person and 3rd-person reference to the gods, in VI.50 the 2nd person predominates, in contrast to VI.49, and the 2nd-person invocations in VI.50 more often contain844 VI.50
imperatives and requests in the optative, in contrast to the generally descriptive clauses of VI.49.
Another noteworthy feature is the relative prominence of female divinities. Again, the first verse sets the scene by placing Aditi first. Besides Earth, in the pair Heaven and Earth (vs. 3), we find Rodasī (vs. 5), the motherly Waters (vs. 7), Sarasvatī (vs. 12), the Wives of the Gods, associated with Tvaṣṭar (vs. 13), and Earth again (vss. 13–14). The divine ladies end the hymn (vs. 15).

Jamison Brereton Notes

All Gods

01 हुवे वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हुवे᳓ वो देवी᳓म् अ᳓दितिं न᳓मोभिर्
मॄळीका᳓य+ व᳓रुणम् मित्र᳓म् अग्नि᳓म्
अभिक्षदा᳓म् अर्यम᳓णं सुशे᳓वं
त्रातॄ᳓न् देवा᳓न् सविता᳓रम् भ᳓गं च

02 सुज्योतिषः सूर्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सुज्यो᳓तिषः सूरिय द᳓क्षपितॄन्
अनागास्त्वे᳓ सुमहो वीहि देवा᳓न्
द्विज᳓न्मानो य᳓ ऋतसा᳓पः सत्याः᳓
सु᳓वर्वन्तो यजता᳓ अग्निजिह्वाः᳓

03 उत द्यावापृथिवी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ द्यावापृथिवी क्षत्र᳓म् उरु᳓
बृह᳓द् रोदसी शरणं᳓ सुषुम्ने
मह᳓स् करथो व᳓रिवो य᳓था नो
अस्मे᳓ क्ष᳓याय धिषणे अनेहः᳓

04 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो रुद्र᳓स्य सून᳓वो नमन्ताम्
अद्या᳓ हूता᳓सो व᳓सवो अ᳓धृष्टाः
य᳓द् ईम् अ᳓र्भे महति᳓ वा हिता᳓सो
बाधे᳓ मरु᳓तो अ᳓हुवाम देवा᳓न्

05 मिम्यक्ष येषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मिम्य᳓क्ष ये᳓षु रोदसी᳓ नु᳓ देवी᳓
सि᳓षक्ति पूषा᳓ अभिअर्धय᳓ज्वा
श्रुत्वा᳓ ह᳓वम् मरुतो य᳓द् ध याथ᳓
भू᳓मा रेजन्ते अ᳓ध्वनि प्र᳓विक्ते

06 अभि त्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ त्यं᳓ वीरं᳓ गि᳓र्वणसम् अर्च
इ᳓न्द्रम् ब्र᳓ह्मणा जरितर् न᳓वेन
श्र᳓वद् इ᳓द् ध᳓वम् उ᳓प च स्त᳓वानो
रा᳓सद् वा᳓जाँ उ᳓प महो᳓ गृणानः᳓

07 ओमानमापो मानुषीरमृक्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ओमा᳓नम् आपो मानुषीर् अ᳓मृक्तं
धा᳓त तोका᳓य त᳓नयाय शं᳓ योः᳓
यूयं᳓ हि᳓ ष्ठा᳓ भिष᳓जो मातृ᳓तमा
वि᳓श्वस्य स्थातु᳓र् ज᳓गतो ज᳓नित्रीः

08 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ नो देवः᳓ सविता᳓ त्रा᳓यमाणो
हि᳓रण्यपाणिर् यजतो᳓ जगम्यात्
यो᳓ द᳓त्रवाँ उष᳓सो न᳓ प्र᳓तीकं
विऊर्णुते᳓ दाशु᳓षे वा᳓रियाणि

09 उत त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्वं᳓ सूनो सहसो नो अद्य᳓
आ᳓ देवाँ᳓ अस्मि᳓न् अध्वरे᳓ ववृत्याः
सिया᳓म् अहं᳓ ते स᳓दम् इ᳓द् रातउ᳓
त᳓व स्याम् अग्ने अ᳓वसा सुवी᳓रः

10 उत त्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ त्या᳓ मे ह᳓वम् आ᳓ जग्मियातं
ना᳓सत्या धीभि᳓र् युव᳓म् अङ्ग᳓ विप्रा
अ᳓त्रिं न᳓ मह᳓स् त᳓मसो ऽमुमुक्तं
तू᳓र्वतं नरा दुरिता᳓द् अभी᳓के

11 ते नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नो रायो᳓ द्युम᳓तो वा᳓जवतो
दाता᳓रो भूत नृव᳓तः पुरुक्षोः᳓
दशस्य᳓न्तो दिवियाः᳓ पा᳓र्थिवासो
गो᳓जाता अ᳓प्या मॄळ᳓ता+ च देवाः

12 ते नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓ नो रुद्रः᳓ स᳓रस्वती सजो᳓षा
मीळ्हु᳓ष्मन्तो वि᳓ष्णुर् मॄळन्तु+ वायुः᳓
ऋभुक्षा᳓ वा᳓जो दइ᳓वियो विधाता᳓
पर्ज᳓न्यावा᳓ता पिप्यताम् इ᳓षं नः

13 उत स्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ स्य᳓ देवः᳓ सविता᳓ भ᳓गो नो
अपां᳓ न᳓पाद् अवतु दा᳓नु प᳓प्रिः
त्व᳓ष्टा देवे᳓भिर् ज᳓निभिः सजो᳓षा
दियउ᳓र् देवे᳓भिः पृथिवी᳓ समुद्रइः᳓

14 उत नोऽहिर्बुध्न्यः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत᳓ नो अ᳓हिर् बुध्नि᳓यः शृणोतु
अज᳓ ए᳓कपात् पृथिवी᳓ समुद्रः᳓
वि᳓श्वे देवा᳓ ऋतावृ᳓धो हुवाना᳓
स्तुता᳓ म᳓न्त्राः कविशस्ता᳓ अवन्तु

15 एवा नपातो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एवा᳓ न᳓पातो म᳓म त᳓स्य धीभि᳓र्
भर᳓द्वाजा अभि᳓ अर्चन्ति अर्कइः᳓
ग्ना᳐᳓ हुता᳓सो व᳓सवो अ᳓धृष्टा
वि᳓श्वे स्तुता᳓सो भू᳐ता यजत्राः