०४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

स्तुषे जनम्’ इति पञ्चदशर्चं षष्ठं सूक्तं भारद्वाजस्य ऋजिश्वन आर्षं वैश्वदेवम् । अन्त्या षट्पञ्चाशदक्षरा शक्करी शिष्टास्त्रिष्टुभः । तथा चानुक्रान्तं — स्तुषे पच्चोन ऋजिश्वा ह वैश्वदेवं ह शक्वर्यन्तम् ’ इति । व्यूळ्हे दशरात्रे पञ्चमेऽहनीदं वैश्वदेवनिविद्धानम् । सूत्रितं च - ऋभुर्विभ्वा स्तुषे जनमिति वैश्वदेवम् ’ (आश्व. श्रौ. ८. ८) इति । आद्या महानाम्नीव्रते जप्या ॥

Jamison Brereton

49 (490)
All Gods
R̥jiśvan Bhāradvāja
15 verses: triṣṭubh, except śakvarī 15
A hymn of straightforward structure, typical of many All God hymns: each verse praises a single god (or divine entity, like the pair Night and Dawn [vs. 3] or the group of Maruts [vs. 11]). Most verses name the god in question, though the name can be postponed till late in the verse, as in verse 2 dedicated to Agni or verse 8 to Pūṣan, whose name is the last word in the verse. Two do not name the god at all: verse 3 to Night and Dawn and verse 12 to Indra. The riddling tech
nique of postponing or omitting the name of an entity defined by the verse is of course common in R̥gvedic rhetoric, and its use in All God catalogues is especially appropriate.
There is no obvious ritual or other significance to the order of gods in this hymn, though many of the parties to the Morning Pressing occur early in the hymn: Agni (vs. 2), Night and Dawn (vs. 3), Vāyu (vs. 4), Aśvins (vs. 5). On the other hand, the verse dedicated to Indra (12), a regular participant in the dawn ritual, is late in the hymn, though he is obliquely present, with the Maruts, in 6cd. No god receives more than a single verse, though, as just mentioned, Indra and the Maruts have a presence in the Parjanya and Vāta [=Thunder and Wind] verse (6), as Agni does

in the Mitra and Varuṇa verse (1) and in the Tvaṣṭar verse (9). The reference shifts between the 3rd and 2nd person, with the former predominating. The final verse of the hymn, in a slightly different meter (triṣṭubh but with an extra pāda), mentions no specific gods, but asks all of them for benefits.

Jamison Brereton Notes

All Gods The verb ‘quicken, enliven’ (√jinv) appears at widely scattered intervals in this hymn (6b jinvatam, 11c jínvathā, 14d jinvatu), but enough to count as a leitmotif.

01 स्तुषे जनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तुषे᳓ ज᳓नं सुव्रतं᳓ न᳓व्यसीभिर्
गीर्भि᳓र् मित्रा᳓व᳓रुणा सुम्नय᳓न्ता
त᳓ आ᳓ गमन्तु त᳓ इह᳓ श्रुवन्तु
सुक्षत्रा᳓सो व᳓रुणो मित्रो᳓ अग्निः᳓

02 विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

विशो᳓-विश ई᳓डियम् अध्वरे᳓षु
अ᳓दृप्तक्रतुम् अरतिं᳓ युवत्योः᳓
दिवः᳓ शि᳓शुं स᳓हसः सूनु᳓म् अग्निं᳓
यज्ञ᳓स्य केतु᳓म् अरुषं᳓ य᳓जध्यै

03 अरुषस्य दुहितरा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अरुष᳓स्य दुहित᳓रा वि᳓रूपे
स्तृ᳓भिर् अन्या᳓ पिपिशे᳓ सू᳓रो अन्या᳓
मिथस्तु᳓रा विच᳓रन्ती पवाके᳓+
म᳓न्म श्रुतं᳓ नक्षत ऋच्य᳓माने

04 प्र वायुमच्छा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वायु᳓म् अ᳓छा बृहती᳓ मनीषा᳓
बृह᳓द्रयिं विश्व᳓वारं रथप्रा᳓म्
द्युत᳓द्यामा नियु᳓तः प᳓त्यमानः
कविः᳓ कवि᳓म् इयक्षसि प्रयज्यो

05 स मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ मे व᳓पुश् छदयद् अश्वि᳓नोर् यो᳓
र᳓थो विरु᳓क्मान् म᳓नसा युजानः᳓
ये᳓न नरा नासतियेषय᳓ध्यै
वर्ति᳓र् याथ᳓स् त᳓नयाय त्म᳓ने च

06 पर्जन्यवाता वृषभा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प᳓र्जन्यवाता वृषभा पृथिव्याः᳓
पु᳓रीषाणि जिन्वतम् अ᳓पियानि
स᳓त्यश्रुतः कवयो य᳓स्य गीर्भि᳓र्
ज᳓गत स्थातर् ज᳓गद् आ᳓ कृणुध्वम्

07 पावीरवी कन्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पा᳓वीरवी कनि᳓या चित्र᳓आयुः
स᳓रस्वती वीर᳓पत्नी धि᳓यं धात्
ग्ना᳓भिर् अ᳓छिद्रं शरणं᳓ सजो᳓षा
दुराध᳓र्षं गृणते᳓ श᳓र्म यंसत्

08 पथस्पथः परिपतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पथ᳓स्पथᳶ+++(=मार्गस्य मार्गस्य)+++ प᳓रिपतिव्ँ+++(=परिपं)+++ वचस्या᳓+++(सा)+++
का᳓मेन कृतो᳓ +++(जनः)+++ अभ्या᳙नड्+++(=अभिप्राप्नोति)+++ अर्क᳓म्+++(=स्तोतव्यम्)+++ ।
स᳓ नो रासच् छु+++(=शोक)+++-रु᳓धश् चन्द्रा᳓ग्रा +++(→ओषधीः)+++,
धि᳓यन्-धियँ सीषधाति प्र᳓ पूषा᳓ ॥

09 प्रथमभाजं यशसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रथमभा᳓जं यश᳓सं वयोधां᳓
सुपाणिं᳓ देवं᳓ सुग᳓भस्तिम् ऋ᳓भ्वम्
हो᳓ता यक्षद् यजत᳓म् पस्ति᳓यानाम्
अग्नि᳓स् त्व᳓ष्टारं सुह᳓वं विभा᳓वा

10 भुवनस्य पितरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भु᳓वनस्य पित᳓रं गीर्भि᳓र् आभी᳓
रुद्रं᳓ दि᳓वा वर्ध᳓या रुद्र᳓म् अक्तउ᳓
बृह᳓न्तम् ऋष्व᳓म् अज᳓रं सुषुम्न᳓म्
ऋ᳓धग् घुवेम कवि᳓नेषिता᳓सः

11 आ युवानः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ युवानः कवयो यज्ञियासो
म᳓रुतो गन्त᳓ गृणतो᳓ वरस्या᳓म्
अचित्रं᳓ चिद् धि᳓ जि᳓न्वथा वृध᳓न्त
इत्था᳓ न᳓क्षन्तो नरो अङ्गिरस्व᳓त्

12 प्र वीराय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र᳓ वीरा᳓य प्र᳓ तव᳓से तुरा᳓य
अ᳓जा यूथे᳓व पशुर᳓क्षिर् अ᳓स्तम्
स᳓ पिस्पृशति तनु᳓वि श्रुत᳓स्य
स्तृ᳓भिर् न᳓ ना᳓कं वचन᳓स्य वि᳓पः

13 यो रजांसि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ र᳓जांसि विममे᳓ पा᳓र्थिवानि
त्रि᳓श् चिद् वि᳓ष्णुर् म᳓नवे बाधिता᳓य
त᳓स्य ते श᳓र्मन्न् उपदद्य᳓माने
राया᳓ मदेम तनु᳓वा त᳓ना च

14 तन्नोऽहिर्बुध्न्यो अद्भिरकैड़्स्तत्पर्वतस्तत्सविता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓न् नो अ᳓हिर् बुध्नि᳓यो अद्भि᳓र् अर्कइ᳓स्
त᳓त् प᳓र्वतस् त᳓त् सविता᳓ च᳓नो धात्
त᳓द् ओ᳓षधीभिर् अभि᳓ रातिषा᳓चो
भ᳓गः पु᳓रंधिर् जिन्वतु प्र᳓ राये᳓

15 नु नो - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

नु᳓ नो रयिं᳓ रथि᳓यं चर्षणिप्रा᳓म्
पुरुवी᳓रम् मह᳓ ऋत᳓स्य गोपा᳓म्
क्ष᳓यं दात अज᳓रं ये᳓न ज᳓नान्
स्पृ᳓धो अ᳓देवीर् अभि᳓ च क्र᳓माम†
वि᳓श आ᳓देवीर् अभि᳓ अश्न᳓वाम