०४६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ त्वामिद्धि’ इति चतुर्दशर्चं तृतीयं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षमैन्द्रम् । प्रथमातृतीयाद्या अयुजो बृहत्यो द्वितीयाचतुर्थ्याद्या युजः सतोबृहत्यः । तथा चानुक्रान्तं– त्वामिद्धि षळूना प्रागाथम्’ इति । सूक्तविनियोगो लैङ्गिकः । यदि ज्योतिष्टोमो बृहत्पृष्ठः स्यात्तदानीं निष्केवल्यस्याद्यः प्रगाथः स्तोत्रियः । सूत्रितं च-’ यद्यु वै बृहत्त्वामिद्धि हवामहे’ (आश्व. श्रौ. ५, १५) इति । महाव्रतेऽपि निष्केवल्येऽयं प्रगाथः शंसनीयः । तथैव पञ्चमारण्यके सूत्रितं– त्वामिद्धि हवामहे त्वं ह्येहि चेरव इति बृहतः स्तोत्रियानुरूपौ’ ( ऐ. आ. ५. २. २) इति ।।

Jamison Brereton

46 (487)
Indra
Śaṃyu Bārhaspatya
14 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
Like the previous two hymns, this one has too many verses for its position in the Indra cycle, though its division into the two-verse pragātha units may account for its placement. Nonetheless, the hymn seems to be a conceptual unity, rather than a collection of independent pragāthas.
The hymn concentrates on Indra as the helper of his praisers in contests and in battles. He is exhorted to come to our aid, to provide us with protection, to bring

us the power inhering in rival peoples (see especially vss. 7–8), and to help us defeat our foes. The hymn is without major complications, and the theme is more repeated than developed. This regular repetition gives the hymn an unhurried pace, which contrasts with the urgency of the contests and battles described. This pace begins to quicken in the last verses: the repeated phrase introducing an imperative, “So then, as ever” (vss. 10, 11, 12), seems to be building to a finale. But the last pragātha (vss. 13–14), rather than providing the expected climactic plea to Indra for aid that would end the hymn conventionally, is instead a two-verse subordinate clause about Indra and his racing horses that utterly lacks a main clause, and it displays a den sity of imagery, with unrelated similes piled up pell-mell, that seems designed to replicate the breathless pace of a real contest—a remarkable effect. At the same time, it harkens back to the beginning of the hymn, with its mention of steeds and the racecourse (see vs. 1) and the “great stakes” (see vs. 4), so that the apparently reckless speed and lack of completion of the final two verses is contained within a ring-compositional structure.

Jamison Brereton Notes

Indra This hymn nicely demonstrates the distribution of impv. forms to √bhū that I discussed in my 1997 “Syntactic constraints on morphological change: The Vedic imperatives bodhi, dehi, and dhehi”: bháva/bhava is found initial (3d) or final (10d, 11a) in its pāda or clause, while bodhi is internal (4c).

01 त्वामिद्धि हवामहे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ ।
त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ॥

02 स त्वम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।
गामश्वं॑ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑ ॥

03 यः सत्राहा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू॑महे व॒यम् ।
सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा॑ स॒मत्सु॑ नो वृ॒धे ॥

04 बाधसे जनान्वृषभेव - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

बाध॑से॒ जना॑न्वृष॒भेव॑ म॒न्युना॒ घृषौ॑ मी॒ळ्ह ऋ॑चीषम ।
अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये॑ ॥

05 इन्द्र ज्येष्टम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ ।
येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥

06 त्वामुग्रमवसे चर्षणीसहम् - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे ।
विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्त्सु॒षहा॑न्कृधि ॥

07 यदिन्द्र नाहुषीष्वाँओजो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ ।
यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥

08 यद्वा तृक्षौ - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् ।
अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥

09 इन्द्र त्रिधातु - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् ।
छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥

10 ये गव्यता - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये ग॑व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या ।
अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ॥

11 अध स्मा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि ।
यद॒न्तरि॑क्षे प॒तय॑न्ति प॒र्णिनो॑ दि॒द्यव॑स्ति॒ग्ममू॑र्धानः ॥

12 यत्र शूरासस्तन्वो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यत्र॒ शूरा॑सस्त॒न्वो॑ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् ।
अध॑ स्मा यच्छ त॒न्वे॒३॒॑ तने॑ च छ॒र्दिर॒चित्तं॑ या॒वय॒ द्वेषः॑ ॥

13 यदिन्द्र सर्गे - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया॑से महाध॒ने ।
अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ॥

14 सिन्धूँरिव प्रवण - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सिन्धूँ॑रिव प्रव॒ण आ॑शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ ।
आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ॥