०४५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘य आनयत्’ इति त्रयस्त्रिशदृचं द्वितीयं सूक्तं बृहस्पतिपुत्रस्य शंयोरार्षम् । “ पुरूतमम्’ इत्येषातिनिचृत् “ त्रयः सप्तकाः पादनिचृत् मध्यमः षट्कश्चेदतिनिचृत्’ इत्युक्तलक्षणात्” । त्रयस्त्रिंश्यनुष्टुप् शिष्टा गायत्र्यः । अधि बृबुः पणीनाम्’ इत्यस्मिन्नन्त्ये तृचे बृबुर्नाम तक्षा स्तूयते । अतः स तृचस्तद्देवताकः । शिष्टास्त्रिंशदैन्द्र्यः । तथा चानुक्रान्तं– य आनयत्त्रयस्त्रिंशद्गायत्रं पुरूतममतिनिचृदन्त्यानुष्टुप् तृचेऽन्त्ये बृबुस्तक्षा दैवतम्’ इति । महाव्रतेऽपि निष्केवल्येऽन्त्यतृचवर्जमेतत्सूक्तम् । तथैव पञ्चमारण्यकं- य आनयत्परावत इति तिस्र उत्तमा उद्धरति ’ ( ऐ. आ. ५. २. ५) इति ॥

Jamison Brereton

45 (486)
Indra
Śaṃyu Bārhaspatya
33 verses: gāyatrī, except atinicrt 29, anu ̥ ṣṭubh 33, arranged in trcas ̥
Like the preceding hymn, this one is composed of tr̥cas, the first ten to Indra, the last one (vss. 31–33) a dānastuti to the patron Br̥bu. Given its position in the Indra cycle, it is unlikely to have been originally a single hymn, but there are some themes that keep recurring throughout the hymn, such as the comparison of Indra with a cow or calf (vss. 7, 22, 25–26, 28), the sacred formulation as a vehicle for Indra (vss. 4, 7, 19), and the stake that is set as a prize in a contest (vss. 2, 11–13, 15). However, rhetorical unity within tr̥cas seems almost entirely lacking.

Jamison Brereton Notes

Indra This hymn contains 5 instances of the phrase “the stake (that is) set,” hitádhána-: 3 acc. sg. hitáṃ dhánam (2c, 12c, 15c), 2 loc. sg. (11b, 13b). All but one of these has the order just given, but one of the loc. exx. (13b) is found in the opposite order, as dháne hité as opposed to 11b hité dháne, which matches the order of the accusatives. A survey of the other examples of the phrase in the RV turns up one more ex. of the acc. hitáṃ dhánam (VIII.80.8), but a number of further loc. exx., almost all of which have the flipped order found in 13b dháne hité (I.40.2=VI.61.5, I.116.15, I.132.5, VIII.3.9, IX.53.2) versus hité dháne (X.63.14). There is only one ex. of the phrase outside of the acc. sg. and loc. sg., namely dháneṣu hitéṣu (VIII.16.5). It thus appears that the acc. and loc. exx. have different underlying orders. Since the word order in this phrase, in both acc. and loc., is, at least to the naked eye, metrically indifferent (always ⏑ - ⏑ -), it is hard to see what is driving the variable order, esp. since almost all instantiations of this phrase are pāda-final (except for I.116.15 and 132.5). Within this very limited data set, it would be possible to assume that the variant order signals different syntactic intentions: “the set stake” (acc.) as opposed to the loc. absol. “when the stake (is/was) set,” with secondary predication. Dieter Gunkel (pers. comm.) tells me that he produced a similar (independent) hypothesis when investigating “swappable bigrams” with Kevin Ryan (some of which results were presented in Vienna, June 24, 2015).

However, given the vagaries of RVic word order, it is difficult to know if such a hypothesis would hold up across a large set of data. It would be useful to investigate word order in clear loc. absolutes.

01 य आनयत्परावतः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य आन॑यत्परा॒वतः॒ सुनी॑ती तु॒र्वशं॒ यदु॑म् ।
इन्द्रः॒ स नो॒ युवा॒ सखा॑ ॥

02 अविप्रे चिद्वयो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।
इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥

03 महीरस्य प्रणीतयः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
नास्य॑ क्षीयन्त ऊ॒तयः॑ ॥

04 सखायो ब्रह्मवाहसेऽर्चत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।
स हि नः॒ प्रम॑तिर्म॒ही ॥

05 त्वमेकस्य वृत्रहन्नविता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।
उ॒तेदृशे॒ यथा॑ व॒यम् ॥

06 नयसीद्वति द्विषः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ ।
नृभिः॑ सु॒वीर॑ उच्यसे ॥

07 ब्रह्माणं ब्रह्मवाहसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् ।
गां न दो॒हसे॑ हुवे ॥

08 यस्य विश्वानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।
वी॒रस्य॑ पृतना॒षहः॑ ॥

09 वि दृळ्हानि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।
वृ॒ह मा॒या अ॑नानत ॥

10 तमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते ।
अहू॑महि श्रव॒स्यवः॑ ॥

11 तमु त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।
हव्यः॒ स श्रु॑धी॒ हव॑म् ॥

12 धीभिरर्वद्भिरर्वतो वाजाँ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् ।
त्वया॑ जेष्म हि॒तं धन॑म् ॥

13 अभूरु वीर - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते ।
भरे॑ वितन्त॒साय्यः॑ ॥

14 या त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।
तया॑ नो हिनुही॒ रथ॑म् ॥

15 स रथेन - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।
जेषि॑ जिष्णो हि॒तं धन॑म् ॥

16 य एक - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।
पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥

17 यो गृणतामिदासिथापिरूती - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।
स त्वं न॑ इन्द्र मृळय ॥

18 धिष्व वज्रम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।
सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥

19 प्रत्नं रयीणाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् ।
ब्रह्म॑वाहस्तमं हुवे ॥

20 स हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।
गिर्व॑णस्तमो॒ अध्रि॑गुः ॥

21 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभिः॑ ।
गोम॑द्भिर्गोपते धृ॒षत् ॥

22 तद्वो गाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तद् वो (स्तोतारः) गाय(त) सु॒ते (सोमे) सचा (=सह),
पुरुहू॒ताय॒ (=बह्वाहूताय) सत्व॑ने (=शत्त्रुसादयित्रे)
शं यद् गवे न शा॒किने (=शक्तिमते)।।

23 न घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।
यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥

24 कुवित्सस्य प्र - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् ।
शची॑भि॒रप॑ नो वरत् ॥

25 इमा उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ ।
इन्द्र॑ व॒त्सं न मा॒तरः॑ ॥

26 दूणाशं सख्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।
अश्वो॑ अश्वाय॒ते भ॑व ॥

27 स मन्दस्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥

28 इमा उ - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिरः॑ ।
व॒त्सं गावो॒ न धे॒नवः॑ ॥

29 पुरूतमं पुरूणाम् - अतिनिचृत्

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।
वाजे॑भिर्वाजय॒ताम् ॥

30 अस्माकमिन्द्र भूतु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः ।
अ॒स्मान्रा॒ये म॒हे हि॑नु ॥

31 अधि बृबुः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।
उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥

32 यस्य वायोरिव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।
स॒द्यो दा॒नाय॒ मंह॑ते ॥

33 तत्सु नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ ।
बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥