०३१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘अभूरेकः ’ इति पञ्चर्चमष्टमं सूक्तं भरद्वाजस्य सुहोत्रस्यार्षम् । उपान्त्या शक्bरी शिष्टाश्चतस्रस्त्रिष्टुभः । इन्द्रो देवता । अनुक्रम्यते च-’ अभूरेकः सुहोत्रस्तु चतुर्थी शक्वरी’ इति । महाव्रतस्य निष्केवल्ये इदमादीन्यष्ट सूक्तानि शंसनीयानि । तथा पञ्चमारण्यकम् -‘अभूरेको रयिपते रयीणामित्यष्टौ सूक्तानि’ (ऐ. आ. ५. २. २ ) इति । पृष्ठ्यस्य षष्ठोऽहनि निकेवल्य इदं सूक्तं निविद्धानम् । सूत्रितं च- ‘एन्द्र याह्युप नः प्र घा न्वस्याभूरेक इति निष्केवल्यम्’ ( आश्व. श्रौ. ८. १) इति । विश्वजिति माध्यंदिनेऽच्छावाकशस्त्रे सामसूक्ताख्यमेतच्छंसनीयम् । सूत्रितं च -‘अभूरेको रयिपते रयीणामिति सामसूक्तानि’ ( आश्व. श्रौ. ८. ७)॥

Jamison Brereton

31 (472)
Indra
Suhotra Bhāradvāja
5 verses: triṣṭubh, except śakvarī 4
This hymn begins by proclaiming Indra’s power over all peoples and all the cosmic and earthly realms (vss. 1–2), before focusing on several of his famous battles and the mortals he aided in them (vss. 3–4). The final verse exhorts Indra to perform the same martial services for us.
The most interesting verse is the first, where at first glance the logical connec tions among the three clauses are not clear. But the contrast between the singleness and unification of the first half of the verse and the division in the second seems to be the point. Indra is the single lord of wealth because he can gather all peoples just in his two hands—peoples who were otherwise disunited and quarreling over the various goods of existence. Indra’s act of unification in this verse seems to be a kind of wishful thinking on the poet’s part, however, for the battles depicted in verses 3 and 4 are the result of disunity, and in verse 5 we call on Indra for aid in the same sorts of disputations found in 1cd. The “separate peoples” (carṣaṇí) of verse 1 also return in verse 5; the poet wishes to see them as a sort of universal audience for the fame of himself and his people, brought about by Indra’s intervention on their behalf.

01 अभूरेको रयिपते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः ।
वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चन्त चर्ष॒णयो॒ विवा॑चः ॥

02 त्वद्भियेन्द्र पार्थिवानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां॑सि ।
द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥

03 त्वं कुत्सेनाभि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं कुत्से॑ना॒भि शुष्ण॑मिन्द्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।
दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥

04 त्वं शतान्यव - शक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो॑ जघन्थाप्र॒तीनि॒ दस्योः॑ ।
अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥

05 स सत्यसत्वन्महते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् ।
या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥