०२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ सप्तमोऽध्याय आरभ्यते । षष्ठस्य मण्डलस्य तृतीयेऽनुवाके पञ्च सूक्तानि व्याकृतानि । ‘इन्द्रं वः’ इति षडृचं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रग्यते च - ’ इन्द्रं षट्’ इति । गतो विनियोगः ॥

Jamison Brereton

29 (470)
Indra
Bharadvāja Bārhaspatya
6 verses: triṣṭubh
The most notable feature in this hymn is the theme of “attachment,” which is played with semantically and syntactically in verses 2–4. In verse 2 it is Indra’s own powers that are attached to him, or rather to his hand (see also the mace in hand in vs. 1), but in the following two verses ritual elements offered by men are the attachments. Since the final verse (6) is a summary verse, introduced as often by evā́ “in this way,” verses 2–4 constitute an omphalos defined by the attachment theme. Interestingly, the only one of Indra’s great deeds mentioned in this hymn is his forceful separation of heaven and earth (vs. 5b), which provides a conceptual opposite to the attach
ment elsewhere.
The larger concern of the hymn is the reciprocal relation between men, who offer Indra sacrifice and praise poetry, and Indra, who places his power in the service of men and offers them gifts. This relationship is announced in the first verse, espe cially in the word “partnership, comradeship” in the first pāda, and is also conveyed iconically by the “attachment” of the words “Indra” and “men,” which occur next to each other initial in the opening pāda of the hymn, and again in 4c (índraṃ [vo] náraḥ). The relationship between the god and his worshipers is here modeled on that between the poet-sacrificer and his patron. Indra is in fact called a “patron” in verse 5 and described as providing the priestly gift (dakṣiṇā) in verse 3, which is the task and prerogative of a patron.814 VI.30

Jamison Brereton Notes

Indra

01 इन्द्रं वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये॑ चका॒नाः ।
म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥

02 आ यस्मिन्हस्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥

03 श्रिये ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥

04 स सोम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः ।
इन्द्रं॒ नरः॑ स्तु॒वन्तो॑ ब्रह्मका॒रा उ॒क्था शंस॑न्तो दे॒ववा॑ततमाः ॥

05 न ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥

06 एवेदिन्द्रः सुहव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥