०२८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

आ गावः’ इत्यष्टर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका – आ गावो गव्यं द्वितीयैन्द्री वान्त्यश्च पादोऽन्त्यानुष्टुप् जागतस्तृचो द्वितीयादिः’ इति । भरद्वाज ऋषिः । ‘इन्द्रो यज्वने’ इत्याद्यस्तृचो जागतः । उपेदम्’ इति अन्त्यानुष्टुप् शिष्टाश्चतस्रस्त्रिष्टुभः । कृत्स्नस्य गौर्देवता द्वितीयायाः सूक्तान्त्यपादस्य च विकल्पेनेन्द्रो देवता । गवामुपस्थान एतत् सूक्तम् । सूत्रितं च — आगावीयमेके’ ( आश्व. गृ. २. १०. ७) इति ।

Jamison Brereton

28 (469)
The Cows and Indra
Bharadvāja Bārhaspatya
8 verses: triṣṭubh, except jagatī 2–4, anuṣṭubh 8
Although this hymn is found right in the middle of the Indra cycle, the Anukramaṇī assigns most of the verses in this hymn to the cows (1, 3–8c), with a few (2, 8d) to the cows or Indra. The hymn was later used as a blessing for cows as they return home, but it may originally have been intended to bless the cows given as a dakṣiṇā (priestly gift) as they enter the home of their new owner. According to the Vaitāna Śrauta Sūtra 21.24, the sacrificer awaited the cows intended for the dakṣiṇā with the hymn Atharvaveda IV.21 (=R̥V VI.28.1–7). It is worth noting that almost the last word of the preceding hymn (VI.27.8d) is dákṣiṇā, and this may have invited the placement of this hymn here.
The safety of the cows of the pious man as they graze is the subject of much of the hymn, and the various dangers that could befall them are detailed: being stolen by a thief or in a cattle raid, getting lost, going to the slaughterhouse. They are also given rather grandiose identifications in verse 5, including with Indra: 5c is a clear echo, almost to parody, of the famous hymn II.12 with its refrain: “he, o peoples, is Indra.”
The final verse is in a different meter, and as it is not part of the Atharvaveda version of this hymn, it was probably originally separate. In form it is a magical exhortation and makes use of the only slightly euphemistic verb upa-√pr̥c “mix sexually.” The verse obviously expresses the wish that the cows become impreg
nated, and thus picks up the adjective “bearing offspring” in verses 2 and 7. The use of the near deictic “right here” modifying “the inseminator” suggests that the performance of the spell has a physical component in addition to the verbal, as is regularly found in the Atharvaveda.

Jamison Brereton Notes

Cows and Indra

01 आ गावो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे ।
प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥

02 इन्द्रो यज्वने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति ।
भूयो॑भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि॑न्ने खि॒ल्ये नि द॑धाति देव॒युम् ॥

03 न ता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा॑मामि॒त्रो व्यथि॒रा द॑धर्षति ।
दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा॑ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ॥

04 न ता - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

न ता अर्वा॑ रे॒णुक॑काटो अश्नुते॒ न सं॑स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि ।
उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ॥

05 गावो भगो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः ।
इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥

06 यूयं गावो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यू॒यं गा॑वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती॑कम् ।
भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥

07 प्रजावतीः सूयवसम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः॑ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब॑न्तीः ।
मा वः॑ स्ते॒न ई॑शत॒ माघशं॑सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ॥

08 उपेदमुपपर्चनमासु गोषूप - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् ।
उप॑ ऋष॒भस्य॒ रेत॒स्युपे॑न्द्र॒ तव॑ वी॒र्ये॑ ॥