०२५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ या त ऊतिः’ इति नवर्चं द्वितीयं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं– ‘ या ते नव’ इति । पृष्ठ्याभिप्लवषडहयोर्द्वितीयेऽहनीदं सूक्तं निष्केवल्यनिविद्धानम् । सूत्रितं च – ’ या त ऊतिरवमेति मध्यंदिनः ’ (आश्व. श्रौ. ७. ६) इति ॥

Jamison Brereton

25 (466)
Indra
Bharadvāja Bārhaspatya
9 verses: triṣṭubh
The clear purpose of this hymn is to solicit Indra’s aid against enemies in battle. The various types of opponents are vividly described, as well as the potential types of hostile encounter: see especially the apparent wrestling match in 4ab. But the poet’s expressed confidence in Indra’s ability to provide the decisive assistance is also a subtle way of asserting the supremacy of Indra. This second theme can be seen

more clearly by examining the structure of the hymn: verse 5, which concerns the invincibility of Indra, is the exact middle of the hymn and serves as an omphalos; verses 4 and 6 match each other in structure and referents and form a ring around the omphalos, with a further ring provided by repeated phrases in verses 1/2 and 8/9, with Indra’s supremacy repeated in verse 8.

01 या त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ ।
ताभि॑रू॒ षु वृ॑त्र॒हत्ये॑ऽवीर्न ए॒भिश्च॒ वाजै॑र्म॒हान्न॑ उग्र ॥

02 आभि स्पृधो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आभिः॒ स्पृधो॑ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र ।
आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑ची॒रार्या॑य॒ विशोऽव॑ तारी॒र्दासीः॑ ॥

03 इन्द्र जामय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑ जा॒मय॑ उ॒त येऽजा॑मयोऽर्वाची॒नासो॑ व॒नुषो॑ युयु॒ज्रे ।
त्वमे॑षां विथु॒रा शवां॑सि ज॒हि वृष्ण्या॑नि कृणु॒ही परा॑चः ॥

04 शूरो वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शूरो॑ वा॒ शूरं॑ वनते॒ शरी॑रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते॑ ।
तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा॑सु॒ ब्रवै॑ते ॥

05 नहि त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा॑ यो॒धो मन्य॑मानो यु॒योध॑ ।
इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा॑ जा॒तान्य॒भ्य॑सि॒ तानि॑ ॥

06 स पत्यत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स प॑त्यत उ॒भयो॑र्नृ॒म्णम॒योर्यदी॑ वे॒धसः॑ समि॒थे हव॑न्ते ।
वृ॒त्रे वा॑ म॒हो नृ॒वति॒ क्षये॑ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते॑ ॥

07 अध स्मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता ।
अ॒स्माका॑सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो॑ दधि॒रे पु॒रो नः॑ ॥

08 अनु ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ ते दायि(=दीयते) म॒ह(=महते) इ॑न्द्रि॒याय॑
स॒त्रा(=यज्ञेषु), ते॒ विश्व॒म् अनु॑ वृत्र॒-हत्ये॑(=हत्यायै)
अनु॑ क्ष॒त्रम्, अनु॒ सहो॑ यज॒त्र(=यष्टव्य)

  • इन्द्र॑ दे॒वेभि॒र्, अनु॑ ते नृ॒-षह्ये॑ ॥

09 एवा न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे॑वीः ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ भ॒रद्वा॑जा उ॒त त॑ इन्द्र नू॒नम् ॥