०२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

“य एक इत्’ इत्येकादशर्चं सप्तमं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं– ‘ य एक एकादश इति । आभिप्लविके प्रथमेऽहनि दशरात्रस्य प्रथमेऽहनि च माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रेऽहीनसूक्तस्य स्थाने त्रीणि संपातसूक्तानि । तेष्विदं द्वितीयं सूक्तम् । सूत्रितं च– य एक इद्यस्तिग्मशृङ्गः’ (आश्व. श्रौ. ७. ५) इति । उपहव्यनाम्न्येकाहेऽपीदं निष्केवल्यनिविद्धानम् । सूत्रितं च-’ य एक इदिति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ७) इति ॥

Jamison Brereton

22 (463)
Indra
Bharadvāja Bārhaspatya
11 verses: triṣṭubh
Like the previous hymn, this one compares the current poet to previous genera tions of poets (see vss. 2, 4, 7) and asks Indra directly what in the sacrifice might please him (vs. 4 [cf. VI.21.4]). In fact, the same phrase is used in both hymns to introduce other questions: VI.21.6 tám pr̥chántaḥ “(the singers) asking about him” and VI.22.5 tám pr̥chántī “(the song) asking about him.” In each case the subject (singers or song) seeks information about ways to make contact and find favor with Indra, though the anxiety seems less in this hymn than in VI.21.
The similarities between VI.21 and 22 extend to their final verses. The exhor tation to come here with his teams in VI.22.11 is structurally and semantically, though not lexically, parallel to two halves of the two final verses of VI.21, 11ab and 12cd—an interesting example of how a poet can expand an underlying formu laic sequence by inserting new material.
Otherwise, the hymn alternates verses praising Indra’s qualities and deeds in list-like fashion (e.g., vss. 1cd, 2cd) and begging him for wealth and martial help (e.g., vss. 3, 8, 10). Stylistically it is noteworthy that in much of the hymn, particu larly at the beginning, the initial word of every half-verse refers to Indra (1a, c; 2a, c; 3a; 5a, c; 7a, c; 11a). In 3c, the first half-verse in the hymn not beginning with a word referring to Indra, the poet tricks us by playing on our expectations: the yáḥ “who” could easily be Indra, as it was earlier (see 1a, c), but in fact has a different referent. The most complex verse syntactically is verse 5, which is perhaps fitting, as it describes the poet’s own song.

Jamison Brereton Notes

Indra

01 य एक - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।
यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

02 तमु नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः ।
न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥

03 तमीमह इन्द्रमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः ।
यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥

04 तन्नो वि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र ।
कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥

05 तं पृच्छन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥

06 अया ह - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन ।
अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥

07 तं वो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ ।
स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥

08 आ जनाय - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा ।
तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥

09 भुवो जनस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसन्दृक् ।
धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥

10 आ संयतमिन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्राम् ।
यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥

11 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।
न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥