०२१

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इमा उ त्वा’ इति द्वादशर्चं षष्ठं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । नवम्येकादशी च वैश्वदेव्यौ । तथा चानुक्रम्यते-’ इमा उ द्वादश नवम्येकादश्यौ वैश्वदेव्यौ’ इति । उपहव्यनाम्न्येकाहे इदं सूक्तं मरुत्वतीयनिविद्धानम् । सूत्रितं च-’ इमा उ त्वा य एक इदिति मध्यंदिनः’ (आश्व. श्रौ. ९. ७) इति । इन्द्राविष्ण्वोत्क्रान्तिनाम्न्येकाहेऽपीदं मरुत्वतीयनिविद्धानम् । सूत्रितं च-’ इमा उ त्वा द्यौर्न य इन्द्रेति मध्यंदिनः ’ ( आश्व. श्रौ. ९. ७ ) इति । तृतीये छन्दोमेऽपि मरुत्वतीय इदं सूक्तम् । सूत्रितं च- प्र मन्दिन इमा उ त्वेति मरुत्वतीयम् ’ ( आश्व. श्रौ. ८. ७) इति ॥

Jamison Brereton

21 (462)
Indra (1–8, 10, 12), All Gods (9, 11)
Bharadvāja Bārhaspatya
12 verses: triṣṭubh
The first pāda of this hymn introduces one of its major concerns: the relationship between the current poet and the generations of previous poets to whose lineage he belongs and the question of whether Indra will pay the same attention to the current poet as he did to the older ones (see also vss. 4–6, 8, 10). This theme is connected to the common worry about whether Indra himself exists and, if so, where—subtly articulated in verses 2 and 4, and triumphantly refuted in the last pāda of verse 10. The themes are connected by the anxiety about Indra’s epiphany (see esp. vs. 4). Since the goal of the soma sacrifice is to produce Indra’s epiphany, that is, his appearance at our ritual ground, then his absence may result either from

his favoring another group of sacrificers and poets or from the fact that he doesn’t exist at all!

Jamison Brereton Notes

Indra

01 इमा उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं॑ वीर॒ हव्या॑ हवन्ते ।
धियो॑ रथे॒ष्ठाम॒जरं॒ नवी॑यो र॒यिर्विभू॑तिरीयते वच॒स्या ॥

02 तमु स्तुष - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तमु॑ स्तुष॒ इन्द्रं॒ यो विदा॑नो॒ गिर्वा॑हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् ।
यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ॥

03 स इत्तमोऽवयुनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स इत्तमो॑ऽवयु॒नं त॑त॒न्वत्सूर्ये॑ण व॒युन॑वच्चकार ।
क॒दा ते॒ मर्ता॑ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ॥

04 यस्ता चकार - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं॑ चरति॒ कासु॑ वि॒क्षु ।
कस्ते॑ य॒ज्ञो मन॑से॒ शं वरा॑य॒ को अ॒र्क इ॑न्द्र कत॒मः स होता॑ ॥

05 इदा हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा॑यः ।
ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ॥

06 तं पृच्छन्तोऽवरासः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं पृ॒च्छन्तोऽव॑रासः॒ परा॑णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः ।
अर्चा॑मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा॑ म॒हान्त॑म् ॥

07 अभि त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्वा॒ पाजो॑ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ ।
तव॑ प्र॒त्नेन॒ युज्ये॑न॒ सख्या॒ वज्रे॑ण धृष्णो॒ अप॒ ता नु॑दस्व ॥

08 स तु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।
त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥

09 प्रोतये वरुणम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं॑ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य ।
प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं॑धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ॥

10 इम उ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो॑ अ॒भ्य॑र्चन्त्य॒र्कैः ।
श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ॑ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ॥

11 नू म - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे॑भिः सूनो सहसो॒ यज॑त्रैः ।
ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं॑ च॒क्रुरुप॑रं॒ दसा॑य ॥

12 स नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा॑नः ।
ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि॑र्न इन्द्रा॒भि व॑क्षि॒ वाज॑म् ॥