०१९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ महाँ इन्द्रः’ इति त्रयोदशर्चं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रान्तं च— ‘महान्त्सप्तोना’ इति । माध्यंदिने सवने सोमातिरेके शस्त्रं भवति । तत्रेदं सूक्तम् । सूत्रितं च - महाँ इन्द्रो नृवद्विष्णोर्नु कम्’ ( आश्व, श्रौ. ६. ७ ) इति । समूळ्हे द्वितीये छन्दोमे मरुस्वतीयशस्त्र एतत्सूक्तम् । सूत्रितं च - महाँ इन्द्रो नृवदिति मरुत्वतीयम्’ (आश्व. श्रौ. ८. ७) इति ।

Jamison Brereton

19 (460)
Indra
Bharadvāja Bārhaspatya
13 verses: triṣṭubh
Like the previous hymn, this one exults in the mighty powers of Indra and in the rich lexicon that describes them, although it is perhaps somewhat less insistent (but see vs. 6ab). Also as in VI.18 the poet exhorts Indra to put his powers to good use for the men associated with the poet. The three middle verses (6–8) all contain the phrase “bring here to us,” each with a different abstract power as object, and the remaining verses continue these requests for aid and support, especially in defeating enemies and rivals.

Jamison Brereton Notes

Indra This hymn is something of a bricolage, with numerous phrases, pādas, and whole verses borrowed from elsewhere. (I say “borrowed” rather than the more neutral “parallel to,” because the sheer number of the matches strongly suggests that there is a magpie quality to the construction of this hymn. For details of the matches, see Geldner’s nn. (though he doesn’t note all of them) and Bloomfield Rig-Veda Repetitions

01 महाँ इन्द्रो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒-प्रा(←पूरणे)
उ॒त द्वि॒-बर्हा॑(←बृंह्) अ-मि॒नः(←मा माने) सहो॑भिः ।
अ॒स्म॒द्र्य॑ग्(←अस्मास्व् अञ्चतीति) वावृधे वी॒र्या॑य
(अ॒स्म॒द्रिय॑ग् इति तैत्तिरीये।)
+उ॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र् भूत्

02 इन्द्रमेव धिषणा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥

03 पृथू करस्ना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥

04 तं व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम ।
यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥

05 धृतव्रतो धनदाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः ।
सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥

06 शविष्टं न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् ।
विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥

07 यस्ते मदः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म् ।
येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोताः॑ ॥

08 आ नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् ।
येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥

09 आ ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥

10 नृवत्त इन्द्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः ।
ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त॑म् ॥

11 मरुत्वन्तं वृषभम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥

12 जनं वज्रिन्महि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ ।
अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥

13 वयं त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म ।
घ्नन्तो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥