०१२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ मध्ये होता ’ इति षड़ृचं द्वादशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभमाग्नेयम् । ‘मध्ये ’ इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥

Jamison Brereton

12 (453)
Agni
Bharadvāja Bārhaspatya
6 verses: triṣṭubh
As often, the attempt to capture in words the actions of natural fire calls out the best in the poet. The hymn has a skeleton of typical ritual description, especially at the beginning, but this seems a simple and inert structure into which to insert a series of increasingly contorted and fanciful images of fire.

Jamison Brereton Notes

Agni

01 मध्ये होता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म᳓ध्ये हो᳓ता दुरोणे᳓ बर्हि᳓षो रा᳓ळ्
अग्नि᳓स् तोद᳓स्य रो᳓दसी य᳓जध्यै
अयं᳓ स᳓ सूनुः᳓ स᳓हस ऋता᳓वा
दूरा᳓त् सू᳓र्यो न᳓ शोचि᳓षा ततान

02 आ यस्मिन्त्वे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ य᳓स्मिन् त्वे᳓ सु᳓ अ᳓पाके यजत्र
य᳓क्षद् राजन् सर्व᳓तातेव नु᳓ द्यउः᳓
त्रिषध᳓स्थस् ततरु᳓षो न᳓ जं᳓हो
हव्या᳓ मघा᳓नि मा᳓नुषा य᳓जध्यै

03 तेजिष्टा यस्यारतिर्वनेराथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ते᳓जिष्ठा य᳓स्य अरति᳓र् वनेरा᳓ट्
तोदो᳓ अ᳓ध्वन् न᳓ वृधसानो᳓ अद्यौत्
अद्रोघो᳓ न᳓ द्रविता᳓ चेतति त्म᳓न्न्
अ᳓मर्तियो अवर्त्र᳓ ओ᳓षधीषु

04 सास्माकेभिरेतरी न - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ अस्मा᳓केभिर् एत᳓री न᳓ शूषइ᳓र्
अग्नि᳓ ष्टवे द᳓म आ᳓ जात᳓वेदाः
द्रु᳓अन्नो वन्व᳓न् क्र᳓तुवा न᳓ अ᳓र्वा
उस्रः᳓ पिते᳓व जारया᳓यि यज्ञइः᳓

05 अध स्मास्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ध स्म अस्य पनयन्ति भा᳓सो
वृ᳓था य᳓त् त᳓क्षद् अनुया᳓ति पृथ्वी᳓म्
सद्यो᳓ यः᳓ स्यन्द्रो᳓ वि᳓षितो ध᳓वीयान्
ऋणो᳓ न᳓ तायु᳓र् अ᳓ति ध᳓नुवा राट्

06 स त्वम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓ त्वं᳓ नो अर्वन् नि᳓दाया
वि᳓श्वेभिर् अग्ने अग्नि᳓भिर् इधानः᳓
वे᳓षि रायो᳓ · वि᳓ यासि दुछु᳓ना
म᳓देम · शत᳓हिमाः सुवी᳓राः